________________
धूयगडाङ्ग सूत्रं
दीपिकान्वितम् ।
॥ ५४ ॥
Jain Education Int
परिजविय हंता जाव उवक्खाइत्ता भवति ॥ १२ ॥
व्याख्या - कश्चित् गोपालकभावमादृत्य ' गोणं ' वृषभं गोकुलाट्टालयित्वा 'परिजविय परिजविय' तस्य हन्ता छेत्ता इत्यादि पूर्ववत् ॥ १२ ॥
पृथक्कृत्य
से एगतिओ सोवणियभावं पडिसंधाय मणुस्सं [ सुणयं ] वा अन्नयरं वा तसं पाणं हंता जाव आहारं आहारेति, इति से महया पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवति ॥ १३ ॥ व्याख्या – कश्चिञ्जघन्यकर्मकारी, सौ[ शौ ]वनिकमावं ( - पापर्द्धिभावं प्रतिपद्यते ), सारमेयं गृहीत्वा आखेटकक्रियां करोति, तेन मृगशूकरादिकं व्यापादयति, शेषं पूर्ववत् ॥ १३ ॥
से एगतिओ सोवणि[यंति ] यभावं पडसंधाय मणुस्तं वा अन्नयरं वा तसं पाणं हंता छेत्ता जाव आहारं आहारेति, इति से महया पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवति १४ । [सू० १६] व्याख्या - अथैकः कश्चिन्महाक्रूरकर्मकारी प्रत्यन्तनिवासी क्रूरसारमेयपालको दुष्ट सारमेयपरिग्रहं प्रतिपद्य मनुष्यं वा कश्चन पथिकं - अभ्यागतमन्यं वा मृगशुकरादिकं त्रसं प्राणिनं हन्ता भवति, तदेवमसौ महाक्रूरकर्मभिरात्मानमुपख्यापयिता भवतीति ॥ १४ ॥ आजीविकार्थे पापकर्म उक्तं, अथ केनापि हेतुना यत्पापं क्रियते तदाह
For Private & Personal Use Only
द्वितीये
श्रुत० द्वितीया
ध्ययने
सौवनि
कान्तिक
भाव
वर्णनम् ।
॥ ५४ ॥
www.jainelibrary.org