________________
पुष्पथं स्वजनाद्यर्थ वा व्यापादयति, शेषं पूर्ववत ॥८॥
से एगइओ साउणियभावं पडिसंधाय सउणियं वा अन्नयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ ॥९॥ ___ व्याख्या-कश्चिदघमोपायजीवी ' शकुना' लावकादयस्तैश्चरति, ततश्च तन्मासाद्यर्थी 'शकुनि' पक्षिणं [अन्य वा] तित्तिरादिकं व्यापादयति, शेषं पूर्ववत् ॥९॥
से एगइओ मच्छियभावं पडिसंधाय मच्छं वा अन्नयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवति ॥१०॥ व्याख्या-कश्चिन्मात्स्यिकमावं प्रतिपद्यते, तद्भाव प्रतिपद्य जलचरजीवान् व्यापादयति, शेषं पूर्ववत् ॥१०॥
से एगइओ गोघायगभावं पडिसंधाय गोणं वा अन्नयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ ॥११॥ व्याख्या-यथा कश्चित्क्रूरकर्मकारी गोघातकमावं प्रतिपद्यते, शेषं पूर्ववत् ॥ ११ ॥ से एगतिओ गोपालगभावं पडिसंधाय तमेव गोणं [अन्नयरं वा तसं पाणं] परिजविय
Jain Education Indgi
For Private
Personal use
|www.jainelibrary.org