SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग सूत्र दीपिका न्वितम् । ॥ ५१ ॥ Jain Education एडमूकत्वेनाव्यक्तभाषिणस्तमस्त्वेनान्धतया मृकतया वा प्रत्यागच्छन्ति । ततोऽपि नानाप्रकारेषु यातनास्थानेषु नारकतिर्यगादिषूत्पद्यन्ते । साम्प्रतं गृहस्थानुद्दिश्याधर्मपक्षासेवनमुच्यते से एगइओ आहेउं वा णायहेउं वा, सयणहेउं वा अगारहेउं वा परिवारहेडं वा नाय[ गं वा ] वा ( ? ) सहवासियं वा णिस्साए । व्याख्या - स एकः कदाचित् कोऽपि गृहस्थः निस्त्रिंशः साम्प्रतापेक्षी अपगतपरलोकभयः कर्मपरतन्त्रः सुखभोगमिच्छन् आत्मनिमित्तं यानि कर्कशानि कर्माणि कुरुते तान्याह - ' आयहेउं वा, ' आत्मनिमित्तं तथा ज्ञातयः स्वजनास्तन्निमित्तं, तथा ' अगारनिमित्तं ' गृहसंस्करणार्थ, सामान्येन वा कुटुम्बाऽर्थं [वा ] परिवारनिमित्तं दासीदास - कर्मकरादिकते, तथा ज्ञात एव ' ज्ञातकः परिचितस्तमुद्दिश्य 'सहवासिकं ' प्रातिवेश्मिकमुद्दिश्य, एतानि वक्ष्यमाणानि कुर्यादिति सम्बन्धः । तानि च दर्शयितुमाह अदुवा अणुगामिए १, अदुवा उवचरए २, अदुवा पाडिपहिए ३, अदुवा संधिच्छेद ४, अदुवा गठिच्छेदए ५, अदुवा उरब्भिए ६, अदुवा सोयरिए ७, अदुवा वागुरिए ८, अदुवा साउणिए ९, अदुवा मच्छिए १०, अदुवा गोवालए ११, अदुवा गोघायए १२, अदुवा सोवणिए १३, अदुवा For Private & Personal Use Only द्वितीये श्रुत० द्वितीयेऽ ध्ययने गृहस्थनि श्रिताधर्म स्थान वर्णनम् । ॥ ५१ ॥ www.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy