________________
सूयगडाङ्ग सूत्र
दीपिका
न्वितम् ।
॥ ५१ ॥
Jain Education
एडमूकत्वेनाव्यक्तभाषिणस्तमस्त्वेनान्धतया मृकतया वा प्रत्यागच्छन्ति । ततोऽपि नानाप्रकारेषु यातनास्थानेषु नारकतिर्यगादिषूत्पद्यन्ते ।
साम्प्रतं गृहस्थानुद्दिश्याधर्मपक्षासेवनमुच्यते
से एगइओ आहेउं वा णायहेउं वा, सयणहेउं वा अगारहेउं वा परिवारहेडं वा नाय[ गं वा ] वा ( ? ) सहवासियं वा णिस्साए ।
व्याख्या - स एकः कदाचित् कोऽपि गृहस्थः निस्त्रिंशः साम्प्रतापेक्षी अपगतपरलोकभयः कर्मपरतन्त्रः सुखभोगमिच्छन् आत्मनिमित्तं यानि कर्कशानि कर्माणि कुरुते तान्याह - ' आयहेउं वा, ' आत्मनिमित्तं तथा ज्ञातयः स्वजनास्तन्निमित्तं, तथा ' अगारनिमित्तं ' गृहसंस्करणार्थ, सामान्येन वा कुटुम्बाऽर्थं [वा ] परिवारनिमित्तं दासीदास - कर्मकरादिकते, तथा ज्ञात एव ' ज्ञातकः परिचितस्तमुद्दिश्य 'सहवासिकं ' प्रातिवेश्मिकमुद्दिश्य, एतानि वक्ष्यमाणानि कुर्यादिति सम्बन्धः । तानि च दर्शयितुमाह
अदुवा अणुगामिए १, अदुवा उवचरए २, अदुवा पाडिपहिए ३, अदुवा संधिच्छेद ४, अदुवा गठिच्छेदए ५, अदुवा उरब्भिए ६, अदुवा सोयरिए ७, अदुवा वागुरिए ८, अदुवा साउणिए ९, अदुवा मच्छिए १०, अदुवा गोवालए ११, अदुवा गोघायए १२, अदुवा सोवणिए १३, अदुवा
For Private & Personal Use Only
द्वितीये
श्रुत०
द्वितीयेऽ
ध्ययने
गृहस्थनि
श्रिताधर्म
स्थान
वर्णनम् ।
॥ ५१ ॥
www.jainelibrary.org