SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ सोतणियंतिए १४ । ____ व्याख्या-अथवा 'आनुगामिकः' कश्चिदकार्यकरणाय गच्छति, तमनुगच्छति, अथवा अकार्यकरणाय, अथवाऽपकारकर्यपकारकृते विश्वसनाय उपचारको भवति, अथवा तस्य प्रातिपथिको भवति, 'प्रतिपथं ' सन्मुखमागच्छति, अथवा स्वजनाद्यर्थ सन्धिच्छेदको ( ग्रन्थिच्छेदकश्चापि ) भवति-चौर्य प्रतिपद्यते, तथोरनै मषैश्चरति, औरभ्रिको भवति, [ अथवा सौकरिकः] अथवा शकुनिभिश्चरति शाकुनिको भवति, अथवा बागुरया' मृगाऽदिवन्धनरवा चरति रक्षक: x[ वागुरि ], अथवा मत्स्यैश्चरति मात्स्यिकः]च्छिकः, अथवा गोपालभावं प्रतिपद्यते, अथवा गोघातकः स्यात् , अथवा श्वभिश्चरति शौचनिक:-शुनां परिपालको भवति, अथवा मृगयां कुर्वन् श्वभिमंगघातं करोति । अथैतानि चतुर्दशस्थानानि आदितो विवृणोति____ से एगतिओ आणुगामियं भावं पडिसंधाय तमेव अणुगामियाणुगामियं हंता छेत्ता भेत्ता लंपइत्ता विलंपइत्ता उद्दवइत्ता आहारं आहारेति इति से महया पावहिं कम्मेहिं अचाणं उवक्खाइत्ता भवइ॥१॥ व्याख्या-तत्रैकः कश्चिदात्माद्यर्थ अपरस्य ग्रामान्तरं गच्छतः किश्चिद्रव्य जातमवगम्य केटके गत्वा अवसरं लब्ध्वा x मूले शाकुनिकबागुरिकयोः स्थाने वागुरिकशाकुनिकयोरिति व्यत्ययेन निर्देशः । Jain Education For Pwee & Personal use only Girl
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy