SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ वाहिर वति, तेषां तथा स नाना येषां ते तथा, तेषां, नानाशीलाना, तथा नानारूपा दृष्टि-रन्तःकरणप्रवृत्तिर्येषां ते तथा, तेषामिति, तथा नाना- IN रुचियेषां ते नानारुचयस्तेषां, तथाहि-आहारशयनासनाच्छादनाभरणयानवाहनगीतवादिवादिषु मध्येऽन्यस्यान्याऽन्यस्यान्या रुचिर्भवति, तेषां नानारुचीनामिति, तथा नानारम्भाणामिति कृषिपाशुपाल्पविपणिशिल्पकर्मसेवाद्यन्यतमारम्भेण, तथा नानाऽध्यवसायसंयुतानां शुभाशुभाध्यवसायमाजामिति, इहलोकप्रतिवद्धानां परलोकनिष्पिपासानां विषयवृषिNI तानामिदं नानाविधं पापश्रुताध्ययनं भवति । तद्यथा भोमं उप्पायं सुविणं अंतलिक्खं अंगं सरलक्खणं (लक्खणं) वंजणं इथिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं मिंढलक्खणं कुक्कडलक्खणं तित्तिरलक्खणं वगलक्खणं लावगलक्खणं चक्कलक्खणं छत्तलक्खणं चम्मलक्खणं दंडलक्खणं असिलक्खणं मणिलक्खणं कागिणिलक्खणं सुभगाकरं दुब्भगाकरं गब्भाकरं मोहणकरं आहव्वणिं पागसासणिं दवहोमं खत्त[ खत्तिय विजं चंदचरियं सूरचरियं सुक्कचरियं वहस्सतिचरियं उक्कापायं दिसादाहं मियचकं वायसपरिमंडलं पंसुबुद्धिं केसवुटुिं मंसवुद्धिं रुहिरवुटुिं वेतालिं अद्धवेतालिं ओसोवर्णि तालुग्घाडणिं सोवा[ गिं ]गिणिं सावरिं दामलिं कालिंगि गोरि गंधारिं उवत्तार्ण उप्पयणि जंभिणिं Jain Educationin www.jainelibrary.org For Private & Personal Use Oy
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy