________________
INI
द्वितीये
एयगडाङ्ग
पत्रं दीपिकान्वितम् ।
श्रुत.
॥४९॥
म्यान मवितवन ३ बावष्यन्ते च, यथा हि-जम्बूद्वीपे सूर्यद्वयं तुल्यप्रकाशं भव[तः]ति यथा वा सदृशोपकरणाः प्रदापास्तुल्यप्रकाशा मान्य तीर्थकृतोऽपि निरावरणत्वात्कालत्रयवर्तिनोऽपि तुल्या पदेशा भवन्ति । साम्प्रतं त्रयोदामु क्रियास्थानेषु यन्नाभिहितं पापस्थानं तद्विभणिषुराह
अदुत्तरं च णं पुरिसविजयविभंगमाइक्खिस्सामि । व्याख्या-अस्मात्रयोदशक्रियास्थानप्रतिपादनादुत्तरं यदत्र न प्रतिपादितं तदनेन सूत्रसन्दर्भण प्रतिपाद्यते-पुरुषविजयविभङ्गो स च विभङ्गवदवधिविपर्ययवद्विभङ्गो ज्ञानविशेषस्तमेवम्भूतं ज्ञानक्रियाविशेषमाख्यास्यामि-प्रतिपादयिष्यामि । | यादृशानां चासौ भवति ताल्लेशतः प्रतिपादयितुमाह
इह खल नाणापण्णाणं नाणाछंदाणं नाणासीलाणं नाणादिठीणं नाणारुईणं नाणारंभाणं नाणाज्झवसाणसंजुत्ताणं नाणाविहपावसुयज्झयणं एवं भवइ, तं जहाव्याख्या-इह खलु जगति नानाप्रकारा विचित्रक्षयोपशमात्प्रज्ञा येषां ते नानाप्रज्ञास्तेषां, तथा छन्दो-ऽभिप्राय:,
*" पुरुषा · विचीयन्ते ' मृग्यन्ते-विज्ञानद्वारेणान्वेष्यन्ते येन स पुरुषविचयः पुरुषविजयो वा-केषाश्चिदल्पसवानां तेन ज्ञानलवेनाविधिप्रयुक्तेनानर्थानुबन्धिना विजयादिति ” बृहद्वृत्तौ । “विजयो ना[म]मार्गणा, विविधो विशिष्टो वा विभागो-विभङ्गः, तं पुरिसजातविभंग आइक्खिस्सामि" इति चूर्णौ ।
द्वितीयेध्ययने शेषपापस्थानवर्णनम् ।
॥
९
॥
Jan Educatio
n
al
For P
www.jainelibrary.org
& Personal use only
l