________________
Jain Education
आहावरे तेरसमे किरियाठाणे इरियावहिपत्ति आहिज्जति-इह खलु अतत्ताए संवुडस्स अणगारस्स इरियासमियस्स भासासमियस्स एसणासमियस्स आयाणभंडमत्तनिक्खेवणासामयस्स उच्चारपासवणखेलसिंघाणजलपारिट्ठावणियासमियस्स, मणसमियरस वयसामियस्स कायसमियरस, मणगुत्तस्स वयगुत्तस्स कायगुत्तस्स, गुत्तिदियस्स गुत्तबंभचारिस्त, आउत्तं गच्छमाणस्स आउत्तं चिट्ठमाणस्स आउत्तं निसियमाणस्स आउत्तं तुयट्टमाणस्स आउत्तं भुंजमाणस्स आउत्तं भासमाणस्स आउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गिह्रमाणस्स वा निक्खिवमाणस्स वा जाव चक्खुपम्दनिवायमवि अस्थि वेमाता सुहुमा किरिया इरियावहिया नाम कज्जइ, सा पढमसमए बद्धा पुट्ठा, बितिय समए वेइया, तइयसमए निजिण्णा, सा बद्धा पुट्ठा उदीरिया वेइया निजिण्णा, सेकाले अकम्मए यावि भवइ, एवं खलु तस्स तप्पत्तियं सावज्जांत आहिज्जति, तेरसमे किरियाठाणे इरियावहिएति आहिज्ज [ ए ]ति । *तेरसमे किरियाठाणे इरियावहिति * * एतच्चिन्हान्तर्गतो मूलपाठो नास्ति मुद्रितासु सवृत्तिकप्रतिषु हर्षकुली यदीपिकास्वपि, परमेतद्दीपिकाप्रतिषु सर्वास्वप्यस्ति
For Private & Personal Use Only
www.jainelibrary.org