SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ अयगडाङ्गसूत्रं दीपिकान्वितम् । ॥ ४७ ॥ Jain Educatic मात्मम्मरीणां विषमदृष्टीनां न प्राणातिपातविरतिरूपं व्रतमस्ति तथा मृषावादादत्तादानविरमणाभावोऽप्यायोज्यः, अधुना त्वनादिमवाभ्यासाद्दुस्त्यजत्वेन प्राधान्यात्सूत्रेणैवाब्रह्माधिकृत्याऽऽह - ' एवामेवे 'त्यादि, 'एवमेव' पूर्वोक्तेनैव कारणेनातिमूढतया परमार्थम जानानास्ते तीर्थिकाः स्त्रीषु कामेषु च शब्दादिषु मूर्च्छिता गृद्धा प्रथिता अभ्युपपन्नाः यावद्वर्षाणि चतुष्पश्च षदशकानि, अयं च मध्यमः कालो गृहीतः, प्रायस्तीर्थिका अतिक्रान्तवयस एव प्रत्रजन्ति, तत्र च ते त्यक्त्वाऽपि गृहवासं शुक्त्वा भोग भोगानिति ते च किल वयं प्रव्रजिता इति वदन्तोऽपि न भोगेभ्यो निवृत्ताः, यतो मिध्यादृष्टितयाऽज्ञानान्धत्वात्सम्यग्विरतिपरिणामरहिताः, ते चैवम्भूतपरिणामाः स्वायुषः क्षये कालमासे कालं कृत्वा विकृष्टतपसोऽपि सन्तोऽन्यतरे सुरिकेषु किल्विषकस्थानेषूत्पादयितारो भवन्ति, ते ज्ञानतपसा मृता अपि किल्बिपिके [ षु स्थाने] षूत्पत्स्यन्ते, तस्मादपि स्थानादायुषः क्षयाद्विप्रमुच्यमानाः किल्बिष बहुलास्तत्कर्मशेषेण एलमूक भावेनोत्पद्यन्ते, यथा एडमूकोऽव्यक्तवाग्भवति एवमसावप्यव्यक्तवाक्समुत्पद्यते, तथा 'तमूयत्ताए 'ति तमस्त्वेन - अत्यन्तान्धतमसत्वेन जात्यान्धतयाऽत्यन्ताज्ञानावृत्तया [वा ] तथा जातिमूकतया ऽपगतवाच इह प्रत्यागच्छन्तीति । तदेवम्भूतं खलु तीर्थिकानां सावद्यानुष्ठानादनिवृत्तानां तत्प्रत्ययिकं सावधं कर्माधीयते, तदेतल्लोमप्रत्ययिकं द्वादशं क्रियास्थानमाख्यातमिति । इत्येवमर्थदण्डादीनि लोभप्रत्ययिकक्रियास्थानपर्यवसानानि द्वादश क्रियास्थानानि + ' द्रविकेण ' मुक्तिगमनयोग्येन श्रमणेन माहनेन एतानि सम्यग् ' यथावस्थितस्वरूपनिरूपणतो मिथ्यादर्शनाऽऽभितानि संसारकारणानीति कृत्वा ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परिहर्त्तव्यानि । + " कर्मप्रन्थि द्रावणाद्रवः- संयमः, स विद्यते यस्यासौ द्रविकस्तेन " इति हर्ष० । For Private & Personal Use Only ational द्वितीये श्रुत० द्वितीयेऽ ध्ययने द्वादशम क्रियास्थान वर्णनम् । ॥ ४७ ॥ www.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy