________________
एयगडात
दीपिकान्वितम् ।
अहावरे बारसमे किरियाठाणे लोभवत्तिएत्ति आहिज्जति-जे इमे भवंति, [तं जहा-]आरन्निया आवसहिया गामंतिया कण्हुई राहस्सिया नो बहुसंजया नो बहुपडिविरया सबपाणभूयजीवसत्तेहिं, ते अप्पणा सच्चामोसाई एवं वि[प]उंति-अहं न हंतवो अन्ने हंतवा, अहं न अज्जावेयवो अन्ने अज्जावेयवा, अहं न परिघेत्तत्वो अन्ने परिघेत्तवा, अहं न परितावेयवो अन्ने परितावेयवा, अहं न उद्दवेयवो अन्ने उद्दवेयबा, एवामेव ते इत्थिकामेहिं मुच्छिया गिद्धा गढिया गरहिया अज्झोववन्ना जाव वासाइं चउपंचमाइं छद्दसमाइं अप्पयरो वा भुजयरो वा भुंजित्तु [ भोग]भोगाई कालमासे कालं किच्चा अन्नयरेसु आसुरिएसु किब्बिसिएसु ठाणेसु उववत्तारो भवंति । ततो विप्पमुच्चमाणा भुजो भुजो एलमूयत्ताए तमूयत्ताए जातिमूयत्ताए पञ्चायंति, एवं खलु तस्स तप्पत्तियं सावजंति आहिज्जति, दुवालसमे किरियाठाणे लोभवत्तिएत्ति आहिए । इच्चेयाइं दुवालसकिरियाठाणाई | दविएणं समणेणं वा माहणेणं वा सम्मं सुपरिजाणियवाणि भवंति ॥ [ सू. १३ ] ॥
भ्याख्या-अथ द्वादशं क्रियास्थानं लोमप्रत्ययिकमाख्यायते, [तद्यथा]-य इमे वक्ष्यमाणा अरण्ये वसन्त्यारण्यकास्ते
द्वितीवे
श्रुत. द्वितीयेध्ययने द्वादशमक्रियास्थानवर्णनम् ।
॥४६॥
॥४६॥
Jan Education
For F
ate & Personal use