________________
स्थगडा
दीपिका: न्वितम् ।
द्वितीये श्रु. द्वितीयेs.
ध्ययने एकादशमक्रिया
स्थान| वर्णनम् ।
॥४५॥
आलोएतिनो पडिक्कमति नो निदइ नो गरिहइ नो विउदृति नो विसोहेइ नो अकरणयाए अब्भुढेइ नो अहारिहं तवोकम्मं पायच्छित्तं पडिवजति, माई अस्सिं लोए पञ्चायाति माई परंसि लोए [पुणो पुणो] पञ्चायाति । निंदइ गरिहइ पसंसइ णिच्चरति, णो नियति णिसिरियं दंडं छाएति | मायी असमाहडसुहलेस्से आवि भवति, एवं खलु तस्स तप्पत्तियं सावजंति आहिजति । एक्कार
समे किरियाठाणे मायावत्तिपत्ति आहिए ॥ सूत्र १२॥ _____ व्याख्या से जहे 'त्यादि, तद्यथा नाम कश्चित्पुरुषः समामादपक्रान्तोऽन्तःसशल्यः, शल्यपटुनवेदनाभीरुतया तच्छल्यं न स्वतो निर्हरति-अपनयति नोद्धरति, नाप्यन्येनोद्धारयति नापि तच्छल्यं वैद्योपदेशेनौषधोपचारयोगादिभिरुपायैः प्रध्वंसयति, अन्येन केनचित्पृष्टोऽपृष्टो वा तच्छल्यं ' एवमेव ' नेष्प्रयोजनमेव निह्नते-अपलपति, तेन च शल्येना| सावन्तर्वतिना 'अविउमाणे 'त्ति पीडथमानः 'अन्तो अन्तो' मध्ये मध्ये पीब्यमानोऽपि ' रीयते' व्रजति, तत्कृतां वेदनामधिसहमाना क्रियासु प्रवर्तते । साम्प्रतं दार्शन्तिकमाह-' एवमेवे 'त्यादि, यथाऽसौ सशल्यो दुःख माग भवत्येव मेवासौ 'मायी' मायाशल्यवान् यत्कृतमकार्य तन्मायया निगूहयन्मायां कृत्वा न तां मायामन्यस्मै 'आलोचयति' कथयति नापि तस्मात् स्थानात् प्रतिक्रामति-न ततो निवर्चते, नाप्यात्मसाक्षिकं तन्मायाशल्य निन्दति, तद्यथा|धिमा ।। यदहमेवम्भूतमकार्य कर्मोदयात्कृतवान् । नापि परसाक्षिकं 'गईति' आलोचयति नापि च जुगुप्सते तथा
-STS
|॥१५॥
For Private & Personal Use Oy
wwjanesbrary.org