________________
Jain Education International
आइक्खति ।
व्याख्या - अथापरं एकादशं [ मायाप्रत्ययिकं ] क्रियास्थानमाख्यायते ये केचनामी भवन्ति पुरुषाः गूढाचाराः गलकर्त्तकग्रन्थिछेदादयस्ते च नानाविधैरुपायैर्विश्रम्भमुत्पाद्य पश्चादपकुर्वन्ति, प्रद्योतादेरमयकुमारादिवत्, ते च मायाशीलत्वेनाप्रकाशचारिणः । तमःकाषिणः- पराविज्ञाताः क्रियाः कुर्वन्ति, ते च स्वचेष्टयैव 'उलूकपत्रवल्लघवः कौशिकप[च]सो पर्वतद्गुरुमात्मानं मन्यन्ते यदिवाऽकार्यप्रवृत्तेः पर्वतवनो स्तम्भयितुं शक्यन्ते, ते चार्यदेशोत्पन्नाः सन्तः धूर्तप्राया आत्मप्रच्छादनार्थम परमयोत्पादनार्थं वा अनार्यमाषाः प्रयुजन्ते, परव्यामोहार्थं स्वमतिपरिकल्पितभाषाभिरपराविदिताभिर्माषन्ते तथाऽन्यथा वा व्यवस्थितमात्मानमन्यथा-साध्याकारेण मन्यन्ते व्यवस्थापयन्ति च तथाऽन्यत्पृष्टा मातृस्थानतोऽन्यदाचक्षते, यथाऽऽम्रान् पृष्टाः कोविदारकान् + आचक्षते, वादकाले वा कश्चिन्यायवादितया व्याकरणे [ पृष्टे ] प्रवीण [ प्रवणं ] स्त ( १ )र्कमार्गमवतारयति तथाऽन्यस्मिश्चार्थे कथयितव्येऽन्यमेवार्थमाचक्षते । तेषां च सर्वार्थविसंवादिनां कपटप्रपश्चचतुराणां विपाकोद्भावनाय दृष्टान्तं दर्शयितुमाह
सेज नाम के रिसे अंतोसले, तं सलं नो सयं णीहरति नो अन्नेणं बीहरावेइ नो पडिविद्धंसेति, एवमेव निण्हवेइ, अविउद्यमाणे अंतो अंतो झि[रि ]याति, एवमेव माई मायं कणो + ' कोविदारो - युगपत्र: ' इति है मवचनाद्वनस्पति: ' कचनार 'इति लोके ।
For Private & Personal Use Only
www.jainelibrary.org