SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ तयाइ वा कसेण वा छियाए वा लयाए वा पासाई उद्दालेत्ता भवइ, डंडेण वा अट्ठीण वा मुट्ठीण वा । लेलूण वा कवालेण वा कार्य आउहित्ता भवति, तहप्पगारे पुरिसजाते संवसमाणे दुम्मणा भवंति, पवसमाणे सुमणा भवंति, तहप्पगारे पुरिसजाए दंडपासी दंडगुरुए दंडपुरक्खडे अहिए इमर्सि लोगंसि अहिए परंसि लोगसि संजलणे कोहणे पिट्रिमसियावि भवति, एवं खल तस्स तप्पत्तियं सावजंति आहिजति, दसमे किरियाठाणे मित्तदोसवत्तिएत्ति आहिते ॥ सू० । ११ ॥ व्याख्या-अथापरं दशमं क्रियास्थानं मित्रदोषप्रत्ययिकमाख्यायते-तद्यथा नाम कश्चित् पुरुषः प्रभुकल्पो मातापितृसुहृत्स्वजनादिभिः सा परिवसँस्तेषां च मातापित्रादीनामन्यतमेनाऽनाभोगतया यथाकथचिल्लघुतरेऽप्यपराधे वाचिके दुर्वचनादिके तथा कायिके हस्तपादादिसङ्घनरूपे कृते सति ' स्वयमेव ' आत्मना क्रोधाध्मातो गुरुतरं दण्डं दुःखोत्पादकं 'निर्वतयति' करोति । तद्यथा-शीतोदके 'तस्य' अपराधकर्तुः कायमधो बोलयिता भवति, तथोष्णोदकविकटेन कार्य सिञ्चयिता भवति, तत्र विकटग्रहणादुष्णतेलेन कॉजिकादिना वा कायमुपतापयिता भवति, तथाऽनिकायेनोल्मुकेन तप्तायसा वा कार्य उप[ दाहयिता तापयिता वा (१) भवति, तथा जो[ यो ]त्रेण वा, वेत्रेण वा, [ नेत्रेण वा] 'स्वचा वा' सनादिकया लतया वाऽन्यतमेन वा दवरकेण ताडनातः 'तस्य' अल्पापराधकर्तुः शरीरपाणि ' उद्दालयितुं' चर्माणि लुम्पयितुं (प्रस्तुतो) भवति, तथा दण्डादिना कायमुपताडयिता मवति, तदेवमल्पापराधिन्यपि महाक्रोधदण्डवति तथा Jain Education in For Private & Personal Use Only Niwww.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy