SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग सूत्रं दीपिकान्वितम् । ॥ ४३ ॥ Jain Education Int परतन्त्रः प्रयाति । त[]]थाहि (१) गर्भाद्गर्भ पञ्चेन्द्रियापेक्षं, तथा गर्भादगर्भ विकलेन्द्रियापेक्ष-विकले[न्द्रिये ] धूत्पद्यमानः पुनरगर्मागर्म, एवमगर्भादगर्भ, एतच्च नरककल्पगर्भदुःखापेचया अभिहितम् । उत्पद्यमानदुःखापेक्षया त्विदमभिधीयतेजन्मन एकस्मादपरजन्मान्तरं व्रजति, मरणान्मरणान्तरं व्रजति । नरकदेश्यात् श्वपाकादिवासाद्रत्नप्रभादिकं नरकान्तरं व्रजति, यदिवा नरकात्सीमन्तादिकादुद्वर्त्य सिंहमत्स्यादावुत्पद्य पुनरपि तीव्रतरं नरकान्तरं व्रजति । तदेवं नटवद्रङ्गभूमौ संसारचक्रवाले खीपुंनपुंसकादीनि बहुन्यवस्थान्तराण्यनुभवति । तदेवं मानी परपरिभवे सति ' चण्डो' रौद्रो भवति परस्यापकरोति, तदभावे ह्यात्मानं व्यापादयति । तथा स्तब्धश्चपलो यत्किञ्चनकारी, मानी सन् सर्वोऽप्येतदवस्थो भवति । तदेवं मानप्रत्ययिकं सावधं कर्म्म बद्ध्यते । नवमं [ ए ]तक्रियास्थानमाख्यातमिति । अहावरे दसमे किरियाठाणे मित्तदोसवत्तिएत्ति आहिज्जति । से जहा नामए केइ पुरिसे माईहिं वा पिईहिं वा भाईहिं वा भइणीहिं वा भज्जाहिं वा धूयाहिं वा पुत्तेहिं वा सुहाहिं वा सद्धिं संवसमाणे तेर्सि अन्नयरेसिं वा [ अन्नयरंसि ] अहालहुगांस अवराहंसि सयमेव गरुयं दंड निवन्तेति । तं जहा - सीओदगवियडंसि वा कार्य उच्छोलित्ता भवति, उसिणोद्गवियडेण वा कार्य उसिचित्ता भवति, अगणिकाएणं वा कार्य उवडहित्ता भवइ, जोत्तेण वा वेत्तेण वा णेत्तेण वा For Private & Personal Use Only द्वितीये श्रुत० द्वितीया ने दशमक्रियास्थान वर्णनम् । ॥ ४३ ॥ www.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy