________________
द्वितीये श्रु० द्वितीयेsध्ययने नवम
क्रिया
स्थान
एयगडाङ्ग
VI मनःसङ्कल्पो यस्य स तथा चिन्ताशोकसागर(सं)प्रविष्टः। तथा करतलपर्यस्तमुखः, तथाऽऽर्तध्यानोपगतो-निर्विवेकतया सूत्रं
| धर्मध्यानाद्दरवर्ती [भूमिगतदृष्टिः] निनिमित्तमेव द्वन्द्वोपहतवद्ध्यायति, तस्यैवं चिन्ताशोकसागरावगाढस्य सत ' आध्या- दीपिका
त्मिकानि' अन्तःकरणोद्भवानि मनःसंश्रितान्यशंसयितानि वा-निःशंसयानि चत्वारि वक्ष्यमाणानि स्थानानि भवन्ति, न्वितम् ।
तानि चैवमाख्यायन्ते, तद्यथा-क्रोधस्थानं मानस्थानं मायास्थानं लोभस्थानमिति । ते च चत्वारोऽपि कषाया आध्यात्मि॥४२॥
काः, एभिरेव सद्भिर्दुष्टं मनो भवति, तदेवं तस्य दुर्मनसः क्रोधमानमायालोभवत एवमेवोपहतमनःसङ्कल्पस्य 'तत्प्रत्ययिक' अध्यात्मनिमित्तं सावधं कर्म आधीयते-सम्बद्ध्यते, तदेवमष्टममेतत् क्रियास्थानमाध्यात्मिकायमाख्यातमिति । __अहावरे नवमे किरियाठाणे माणवत्तिए[त्ति] आहिजति। से जहा नामए केइ पुरिसे जातिमएण वा कुलमरण वा बलमएण वा रूवमएण वा तवमएण वा सुयमएण वा लाभमएण वा ईसरियमएण वा पन्नामएण वा अन्नतरेण वा मददाणेणं मत्ते समाणे परं हीति निंदति खिंसति गरहति परिभवति अवमन्नति, इत्तरिए अयं, अहंमंसि पुण विसिट्ठजाइकुलबलाइगुणोववेए, एवमप्पाणं समुक्कसे।
व्याख्या-अथापरं नवमं क्रियास्थानं मानप्रत्ययिकमाख्यायते । स यथा नाम कश्चित्पुरुषो जात्यादिगुणोपेतः सन् जातिकुलबलरूपतपःश्रुतलाभैश्वर्यप्रज्ञामदाख्यैरष्टभिर्मदस्थानैरन्यतरेण वा मत्तः परमवमबुद्धथा हीलयति तथा निन्दति
वर्णनम् ।
॥४२॥
Jain Education
a
l
Far Private & Personal use Oh
wwwEjainelibrary.org