________________
Jain Education Int
तेणमिति मन्नमाणे अतेणे हयपुत्रे भवति दिट्ठीविप्परियासियादंडे, एवं खलु तस्स तप्पत्तियं सावज्जंति आहिज्जति । पंचमे दंडसमादाणे दिट्ठीविप्परियासियादंडवत्तिएत्ति आहिए । [ सू० ६ ] ॥
व्याख्वा स यथा नाम कश्चित्पुरुषः पुरुषाकारमुद्वहन् ग्रामघातादिके विभ्रमे भ्रान्तचेता दृष्टिविपर्यासादचौरमेव चौरोऽयमित्येवं मन्यमानो व्यापादयेत् तदेवं तेन भ्रान्तमनसा विभ्रमाकुलेनाचौर एवं हतपूर्वो भवति, सोऽयं दृष्टिविपर्यासदण्डस्तदेवं खलु ' तस्य दृष्टिविपर्यासवतस्तत्प्रत्ययिकं सावद्यं कर्माधीयते । तदेवं पञ्चमं दण्डसमादानं दृष्टिविपर्यास प्रत्ययिकमाख्यायते ।
अहावरे छुट्टे मोसवत्तिए किरियाठाणे + आहिजाति-से जहा नामए केइ पुरिसे आयहेउं वा नाइदेउ वा अगारहेडं वा परिवारहेडं वा सयमेव मुसं वयति अन्नेणं मुलं वयावेति मुसं वयंतं नद्यद्रिवेष्टं परिवृतमभितः कर्बेटं पर्वतेन । ग्रामो युक्तं मडम्बद [ १ के ]लितदशशतैः पचनं रत्नयोनि, द्रोणाख्यं सिंधुवेला- वलयितमथ सम्बाधनं चाद्रिशृङ्गः ॥ १ ॥ इति । आश्रमस्तापसस्थानं, सन्निवेशः - सार्थकटकादिवासः, निगमो - बहुवणिग्वासः, राजधानी - राजकुलस्थानम् । " इति हर्ष० ' ख्यात इति ' प्र० । ' ख्यातमिति ' बृ. वृ. । + मुद्रितासु सवृत्तिकप्रतिषु ' छट्ठे किरियट्ठाणे मोसाबसिएत्ति' इत्येवमस्ति, तत्समीचीनं प्रतिभाति, दीपिकाकारेणाप्यर्थ एतत्क्रमेणैव कृतत्वात् । किच- ' किरियट्ठाणे मोसावत्तिए ' इत्यत्र ' किरियाठाणे मोसवत्तिए ' इति सम्यगाभाति ।
।
For Private & Personal Use Only
www.jainelibrary.org