SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ रायगडाङ्ग सूत्रं | दीपिका न्वितम् । छिनत्ति, तदेवं खलु तत्कर्तुस्तत्प्रत्ययिक-मकस्माद्दण्डनिमित्तं 'सावा' पापमाधीयते-सम्बध्यते, तच्चतुर्थ दण्डसमादानमकस्माद्दण्डप्रत्ययिकमाख्यातमिति । ___ अहावरे पंचमे दंडसमादाणे दिट्ठीविपरियासिया दंडवत्तिए आहिजति । से जहा नामए केइ पुरिसे माईहिंवा पीईहिं वा भाईहिं वा भइणीहिं वा भजाहिं वा पुत्तेहिं वा धूयाहि वा सुण्हाहि | वा सद्धिं संवसमाणे मित्तं अमित्तमिति]व मन्नमाणे मित्ते हयपुवे भवति दिट्ठीविपरियासियादंडे। | व्यांख्या-अथाऽनन्तरं पञ्चमं दण्डसमादानं दृष्टिविपर्यासदण्डप्रत्ययिकमाख्यायते-तद्यथा नाम कश्चित् पुरुषश्चारभटा. दिको मातृपितृभ्रातृमगिनीमार्यापुत्रपुत्रिकास्नुषादिभिः साद्धं [सं]वसंस्तिष्ठन् ज्ञातिपालनकृते मित्रमेव दृष्टिविपर्यासादमित्रो. ऽयमित्येवं मन्यमानो 'हन्यात् ' व्यापादयेत् , तेन च दृष्टिविपर्यासवता मित्रमेव हतपूर्व भवतीत्यतो दृष्टिविपर्यासदण्डोऽयम् । पुनरन्यथा तमेवाह से जहा नामए के पुरिसे गामघायंसि वा नगरघायंसि वा खेड० कब्बड० मडंबघायसि वा| दोणमुहघायंसि वा पट्टणघायांस वा x आसम० सन्निवेस० निगम रायहाणीघायंसि वा अतेणं x“संबाहघायंसि वा” इति हर्ष० । प्रामादिलक्षणं चेदं-'ग्रामो वृत्या वृतः स्यानगरमुरुचतुर्गोपुरोद्भासिशोभ, खेटं द्वितीये श्रुत द्वितीयेध्ययने पञ्चमक्रिया. स्थानवर्णनम् । ॥४॥ Jain Education For Privista pronal Use Oh Twww.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy