________________
रायगडाङ्ग
सूत्रं |
दीपिका
न्वितम् ।
छिनत्ति, तदेवं खलु तत्कर्तुस्तत्प्रत्ययिक-मकस्माद्दण्डनिमित्तं 'सावा' पापमाधीयते-सम्बध्यते, तच्चतुर्थ दण्डसमादानमकस्माद्दण्डप्रत्ययिकमाख्यातमिति । ___ अहावरे पंचमे दंडसमादाणे दिट्ठीविपरियासिया दंडवत्तिए आहिजति । से जहा नामए केइ पुरिसे माईहिंवा पीईहिं वा भाईहिं वा भइणीहिं वा भजाहिं वा पुत्तेहिं वा धूयाहि वा सुण्हाहि | वा सद्धिं संवसमाणे मित्तं अमित्तमिति]व मन्नमाणे मित्ते हयपुवे भवति दिट्ठीविपरियासियादंडे। |
व्यांख्या-अथाऽनन्तरं पञ्चमं दण्डसमादानं दृष्टिविपर्यासदण्डप्रत्ययिकमाख्यायते-तद्यथा नाम कश्चित् पुरुषश्चारभटा. दिको मातृपितृभ्रातृमगिनीमार्यापुत्रपुत्रिकास्नुषादिभिः साद्धं [सं]वसंस्तिष्ठन् ज्ञातिपालनकृते मित्रमेव दृष्टिविपर्यासादमित्रो. ऽयमित्येवं मन्यमानो 'हन्यात् ' व्यापादयेत् , तेन च दृष्टिविपर्यासवता मित्रमेव हतपूर्व भवतीत्यतो दृष्टिविपर्यासदण्डोऽयम् । पुनरन्यथा तमेवाह
से जहा नामए के पुरिसे गामघायंसि वा नगरघायंसि वा खेड० कब्बड० मडंबघायसि वा| दोणमुहघायंसि वा पट्टणघायांस वा x आसम० सन्निवेस० निगम रायहाणीघायंसि वा अतेणं
x“संबाहघायंसि वा” इति हर्ष० । प्रामादिलक्षणं चेदं-'ग्रामो वृत्या वृतः स्यानगरमुरुचतुर्गोपुरोद्भासिशोभ, खेटं
द्वितीये
श्रुत द्वितीयेध्ययने पञ्चमक्रिया. स्थानवर्णनम् ।
॥४॥
Jain Education
For Privista pronal Use Oh
Twww.jainelibrary.org