SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ सङ्कल्पो भवति-यथाऽहं मृग हनिष्यामि, इतीघु निक्षिप्तवान् , स च तेन इषुणा तित्तिरादिपक्षिविशेष व्यापादयिता भवति, तदेवं स्वत्वसावन्यस्यार्थाय निक्षिप्तो दण्डो यदन्यं 'स्पृशति ' पातयति सोऽकस्माद्दण्ड इत्युच्यते । अधुना वनस्पतिमुद्दिश्याकस्माद्दण्डमाह से जहा नामए केइ पुरिसे सालीणि वा वीहीणि वा कोद्दवाणि वा कंगूणि वा परगाणि वा । रालाणि वा णिति[णिलि]जमाणे अन्नयरस्स तणस्स वहाए सत्थं निसिरेजा, से सामगं तणगं | मुकुंद[कुमुदुमं वीहीऊसियं कलेसुयं तणं छिंदिस्सामित्ति कट्ठ सालिं वा वीहिं वा कोद्दवं वा कंगुं वा परगं वा रालगं वा छिदित्ता भवति, इति खलु से अन्नस्स अट्ठाए अन्नं फुसति अकम्हादण्डे, एवं खल तस्स तप्पत्तियं सावज्जति आहिज्जति । चउत्थे दंडसमादाणे अकम्हादंडवत्तिएत्ति आहिते ॥ [सू०५] ___व्याख्या-स यथा नाम कश्चित्पुरुषः कृषीवलादिः शाल्यादेर्धान्यजातस्य श्यामादिकं तृणजातमपनयन् धान्यशुद्धि कुर्वाणः समन्यतरस्य तृणजातस्यापनयनाथ शस्त्रं दात्रादिकं निसृजेत् , स च श्यामादिकं तृणं छत्स्यामीति कृत्वा अकस्माच्छालिं वा यावद्रालकं वा छिन्द्यात् , रक्षणीयस्यैव धान्यस्य अकस्माच्छेत्ता भवतीत्येवमन्यस्यार्थाय अन्यकृतेऽन्यं वा 'स्पृशति' Jain Education inte Far Private & Personal use Oh wwwEjainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy