SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ एयगडाङ्ग दण्ड प्रत्ययिकमाख्यातमिति । द्वितीये ____ अहावरे चउत्थे दंडसमादाणे अकम्हा[अकस्मात्* दंडवत्तिए[त्ति ] आहिजति । से जहा। श्रुत. दीपिका- | नामए केइ पुरिसे कच्छंसि वा जाव वणविदुग्गंसि वा मियवित्तिए मियसंकप्पे मियपणिहाणे द्वितीयेन्वितम् ।। ध्ययने मियवहाए गंता, एए मिएत्ति काउं अन्नयरस्स मियस्स वहाए उसु आयामेत्ता गं णिसिरेजा, चतुर्थ॥३९॥ से मियं वहिस्सामीति कट्टु तित्तिरं वा वट्टगंवा[ चडगं वा ]लावगं वा कवोतगं वा कविं वा कविंजलं क्रियाKI वा विधेत्ता भवति । इह खल्लु से अन्नस्स अट्ठाए अन्नं फुसति अकम्हादंडे । स्थानव्याख्या-अथाऽपरं चतुर्थ दण्डसमादानमकस्माद्दण्डप्रत्ययिकमाख्यायते-तद्यथा नाम कश्चित् पुरुषो लुब्धकादिकः वर्णनम् । कच्छे वा यावद्वनदुग्ने वा गत्वा 'मृगै 'राटव्यपशुभिर्वा वृत्तिर्यस्य स मृगवृत्तिकः, स चैवम्भूतस्तथा मृगसङ्कल्पः, मृगप्रणिधान:-क मृगान् द्रक्ष्यामीत्येतदध्यवसायी सन् मृगवधार्थ कच्छादिषु गन्ता भवति, तत्र च गतः सन् दृष्ट्वा [मृगानेते] | मृगा इत्येवं कृत्वा तेषां मध्ये अन्यतरस्य मृगस्य वधार्थ 'इषु' शरं आयामेन समाकृष्य मृगमुद्दिश्य निसृजति । स चैवं *" इह चाकस्मादित्ययं शब्दो मगधदेशे सर्वेणाप्याबालगोपालाननादिना संस्कृत एवोच्चार्यत इति तदिहापि तथाभूत एवोचरित इति" वृ० वृत्तौ। ॥३९॥ www.jaineliterary.org For Private & Personal Use Only Jain Education
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy