________________
Jain Education Inter
षिकादीनि पौनःपुन्येोर्ध्वाधःस्थानि कृत्वाऽग्निकायं ' निसृजति ' प्रक्षिपत्यन्येन वा निसर्जयति प्रक्षिपयत्यन्यं च निसृजन्तं समनुजानीते । तदेवं योगत्रिकेण तस्य यत्किञ्चनकारिणस्तत्प्रत्ययिकं - दवदाननिमित्तं ' सावधं कर्म ' तम् । एतच्च द्वितीयमनर्थदण्डसमादानमाख्यातमिति तृतीयमधुना व्याख्याति -
महापातकमाख्या
अहावरे तच्चे दंडसमादाणे हिंसादंडवत्तिएत्ति आहिज्जति । से जहा नामए केइ पुरिसे ममं वा ममिं वा, अन्नं वा अन्नं वा, हिंसिंसु वा हिंसति वा हिंसिस्सति वा, तं दंडं तसथावरेहिं पाणेहिं सयमेव निसिरति जाव अन्नंपि समणुजाणति हिंसादंडे, एवं खलु तस्स तप्पत्तियं सावज्जंति आहिज्जति । तच्चे दंडसमादाणे हिंसादंडवत्तिएत्ति आहिते [सू० ४ ] ॥
व्याख्या- ' अहावरे ' इति, अथापरं तृतीयं दण्डसमादानं हिंसादण्डप्रत्ययिकमाख्यायते - स यथा नाम कश्चित् 'पुरुष: ' पुरुषाकारं वहन, स्वतो मरणभीरुतया वा मामयं घातयिष्यतीत्येवं मत्वा कंमवद्देवकीसुतान् मावतो जघान, मदीयं वा पितरमन्यं वा 'मामकं' ममीकारोपेतं परशुरामवत् कार्त्तवीर्यं जघान, अन्यं वा कञ्चनायं सर्पसिंहादिव्यापादयिष्यतीति मत्वा सर्पादिकं व्यापादयति, अन्यदीयस्य वा कस्यचिद्धिरण्यपश्वादेश्यमुपद्रवकारीति कृत्वा तत्र दण्डं निसृजतीति । तदेवमयं मां मदीयमन्यमन्यदीयं वा हिंसितवान् हिनस्ति हिंसिष्यतीत्येवं सम्भाविते त्र से स्थावरे वा ' तद्दण्डं ' प्राणव्यपरोपणलक्षणं स्वयमेव निसृजति अन्येन निसर्जयति निसृजन्तं वाऽन्यं समनुजानीते, इत्येतत्तृतीयं दण्डसमादानं हिंसा
For Private & Personal Use Only
www.jainelibrary.org