SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ द्वितीये श्रुत स्यगडाङ्ग- पुत्तपोसणयाए णो पसुपोसणयाए णो अगारपरिवूहणताए नो समणमाहणवत्तणाहेउं नो तस्स तं || सरीरस्स किंचि विपरियादित्ता भवंति । से हंता छेत्ता भेत्ता लुपइत्ता विलंपइत्ता उद्दवइत्ता दीपिका उज्झिउं बाले वेरस्स आभागी भवति अणट्ठादंडे । न्वितम् । ___ व्याख्या-अथापरं द्वितीय[ दण्डसमादानं ]अनर्थदण्डप्रत्ययिकं अभिधीयते । स यथा नाम कश्चित्पुरुषः+ये केचन ॥३७॥ 'अमी' संसारान्तर्तिनः प्रत्यक्षाश्छागादयःप्राणिनस्तांचासौ हनन् 'नो' नैव अर्चायै हिनस्ति, तथा नो 'अजिनाय' चर्मणे, नापि मांसशोणितहृदयपित्तवसापिच्छपुच्छवालशृङ्गविषाणनखस्नाय्व[स्थ्य स्थिमिजा इत्येवमादिकं कारणमुद्दिश्य, नैवाहिसिपुर्नापि हिंसन्ति नापि हिंसयिष्यन्ति मां मदीयं चेति । तथा नो पुत्रपोषणाय-पुत्र पोषयिष्यामीत्येतदपि कारणमुद्दिश्य न व्यापादयति, तथा नापि पशूनां पोषणाय, तथा 'अगारं' गृहं, न तदर्थ हिनस्ति, तथा न श्रमणब्राह्मणवर्तनाहेतु, तथा यत्तेन पालयितुमारब्धं नो तस्य शरीरस्य किमपि परित्राणाय तत्प्राणिव्यपरोपणं भवति, इत्येवमादिकं कारणमनादृत्यैवासौ क्रीडया व्यसनेन वा प्राणिनां हन्ता भवति दण्डादिभिः, छेत्ता भवति कर्णनासिकादिविकतनता, तथा भेचा-शूलादिना तथा लुम्पयिताऽन्यतराङ्गावयवविकर्त्तनतस्तथा विलुम्पयिता चक्षुत्पाटनचर्मविकर्तनकरपादादिच्छेदनतः परमाधाम्मिकवत्प्राणिनां + " निर्निमित्तमेव निर्विवेकतया प्राणिनो हिनस्ति, तदेव दर्शयितुमाह-" इति बृ० वृ० । x “ तस्य 'परिवहणा' वृद्धिः" इति हर्ष। द्वितीये क्रियास्थानाध्ययने द्वितीय| क्रियास्थानवर्णनम् । M ॥३७॥ jainty.org For Pre & Personal use Jain Education
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy