SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ - जक्खहेउं वा तं दंडं तसथावरेहिं पाणेहिं सयमेव निसिरति अण्णेण[वि ]निसिरावेति अन्नं पि निसिरंतं समणुजाणति, एवं खलु तस्स तप्पत्तियं सावजंति आहिजति, पढमे दंडसमादाणे अट्ठादंडत्तिए आहिए ॥ [ सू० २] व्याख्या-यत्प्रथममुपात्तं दण्डसमादानमर्थाय दण्ड इत्येवमाख्यायते । तद्यथा नाम कश्चित्पुरुषः, पुरुषग्रहणेन सर्वोऽपि चातुर्गतिकः प्राणी, आत्मनिमित्तं ज्ञातिनिमित्तं तथा गृहनिमित्तं परिवारो-दासीकर्मकरादिकस्तानिमित्तं, तथा मित्रनागभूतयक्षनिमित्तं तथाभूतं स्वपरोपघातरूपं दण्डं त्रसस्थावरेषु प्राणेषु स्वयमेव 'निसृजति ' निक्षिपति-उपतापयति प्राण्युपमईकारिणी क्रिया करोति, तथाऽन्येन कारयति, तथा परं दण्डं निसृजन्तं समनुजानीते। एवं कृतकारितानुमतिभिः कर्म सम्बन्धो भवति, तदर्थदण्डप्रत्ययिकं प्रथम क्रियास्थानमाख्यातमिति । __अहावरे दोच्चे दंडसमादाणे अणट्ठादंडवत्तिएत्ति आहिज्जति । तं जहा-से जहा नामए केइ पुरिसे जे इमे तसा पाणा भवति, ते णो अच्चाए णो अजिणाए णो मंसाए णो सोणियाए, एवं हिययाए पित्ताए वसाए पिच्छाए पुच्छाए वालाए सिंगाए विसाणाए दंताए दाढाए णहाए पहारुणीए अट्ठीए अट्ठिमंजाए णो हिंसिसु मेत्ति णो हिंसंति मेत्ति णो हिंसिस्संति मोत, णो - - Jain Education in For Privista personal UE O www.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy