________________
सूयगडाङ्ग सूत्रं
दीपिकान्वितम् ।
॥ ३६ ॥
Jain Education Int
स्तानीति दर्शयति- ' तं जहे 'त्यादि, तद्यथा-' आत्मार्थाय' स्वप्रयोजनकृते दण्डो -ऽर्थदण्डः - पापोपादानं १, तथाऽनर्थदण्ड इति निष्प्रयोजनमेव सावद्यक्रियाऽनुष्ठानमनर्थदण्डः २ तथा हिंसा-प्राण्युपमईरूपा तया-दण्डो हिंसादण्डः ३, तथाSकस्माद्दण्डः (१) अनुपयुक्तस्य [ दण्डः ] अकस्माद्दण्डः, अन्यस्य क्रिययाऽन्यस्य व्यापादनम् ४ । तथा दृष्टेर्विपर्यासो रज्ज्वामिव सर्पबुद्धिः, तथा दण्डो दृष्टिविपर्यासदण्डस्तद्यथा-लेष्टुकाष्ठादिबुद्धया शराद्यभिघातेन चटकादिव्यापादनम् ५, तथा मृषावादप्रत्ययिकः, स च सद्भूतनिवासद्भूतारोपणरूपः ६, तथा अदत्तस्य परकीयस्य ग्रहणं स्तैन्यं तत्प्रत्ययिको दण्डः ७, तथाऽध्यात्मदण्डो - निर्निमित्तमेव दुर्मना उपहतमनः संकल्पो हृदयेन दूयमानश्चिन्तासागरावगाढः संतिष्ठते ८, तथा जात्याद्यष्टमदस्थानोपहतमनाः परावहेलारूपस्तस्य मानप्रत्ययिको दण्डो भवति ९, तथा मित्राणामुपतापेन दोषो मित्रदोषस्तत्प्रत्ययिको [दण्डो] भवति १०, तथा माया' परवञ्चनबुद्धिस्तया दण्डो माया [प्रत्ययिको] दण्डः ११, तथा लोमप्रत्य यिको- लोभनिमित्तो दण्ड इति १२, तथा पश्चसमितित्रिगुप्तिभिरुपयुक्तस्येय प्रत्ययिकः सामान्येन कर्मबन्धो भवति १३, एतच्च त्रयोदशं क्रियास्थानमिति । अथानुक्रमेण क्रियास्थानानि व्याख्यानयति
पढमे दंडसमादाणे अट्ठादंडवत्तिपत्ति आहिअइ, ( + तं जहा-) से जहा नामए केइ पुरिसे आहे वा णाइहे वा अगारहेडं वा परिवारहेडं वा मित्तहेउं वा णागहेउं वा भूयहेडं वा + नास्ति बहुष्वादर्शेष्वयं पाठस्त्रयोदशस्वपि क्रियास्थानसूत्रेषु ।
For Private & Personal Use Only
द्वितीये
श्रुत०
द्वितीये
क्रिया
स्थाना
ध्ययने
प्रथम
क्रियास्थानवर्णनम् ।
॥ ३६ ॥
www.jainelibrary.org