________________
सूबगडाला दुपदेशयोग्याचार्यसंसर्गाद्धर्मस्थाने प्रवर्तते, अतः पूर्वमधर्मस्थानमधिकृत्याह
द्वितीये तत्थ णं [जे से ] पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे, तस्स णं अयमढे [पण्णत्ते]- M श्रुत० दीपिका| इह खलु पाईणं वा ४ संतेगतिया मणुस्सा भवंति, [तं जहा ]
द्वितीयं न्वितम् । व्याख्या-तत्र प्रथमस्य अधर्मपक्षस्य विभंगो' विचारस्तस्यायमर्थ इति । इह जलु' इह अस्मिञ्जगति
क्रिया॥३५॥ 'खलु' निश्चितं प्राच्यादिदिक्षु मध्ये अन्यतरस्यां दिशि 'सन्ति' विद्यन्ते एके केचन मनुष्यास्ते चैवम्भूता भवन्तीत्याह
स्थाना
ध्ययनम् । ___ +आयरिया वेगे अणारिया वेगे, उच्चागोया वेगे णीयागोया वेगे, कायमंता वेगे हस्समंता वेगे, सुवन्ना वेगे दुव्वन्ना वेगे, सुरूवा वेगे दुरूवा वेगे, तेसिं च णं इमं एयारूवं दंडसमादाणं संपेहाए। तं जहा-नेरईएसुवा]x तिरिक्खजोणीएसु माणुसेसु देवेसु जेयावन्ने तहप्पगारा पाणा चिन्न[विन्नू । | वेयणं वेयंति, तेसि पि य णं इमाइं तेरस किरियाठाणाई भवंतीतिमक्खायं, तं जहा-अट्ठादंडे १,
+ सर्वास्वपि दीपिकाप्रतिषु 'आयरिया' इति पाठो लेखकप्रमादजः सम्भाव्यते, मुद्रितासु सवृत्तिकप्रतिषु आरिया'
इत्येवोपलभ्यते, योऽर्थदृष्ट्या युक्त आभाति |मुद्रितासु सवृत्तिकप्रतिष्वेते चत्वारोऽपि पदा 'वा' शब्दान्ताः सन्ति, परं दीपिका.IN प्रतिषु यन्नैवं एषोऽपि लेखकदोष एव सम्भाव्यते ।
॥३५॥
in Education inten
(intent
Far Private & Personal use Oh
sinaryong