SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ परकाव्यैः कवित्वं यद्गों याचितभूषणैः । या च याचनया वृत्तिस्तदेतन्मूर्खलक्षणम् ॥ ६॥ दैवखातं च वदनमात्मायत्तं! च वाङ्मयम् । श्रोतारः सन्ति सर्वत्र, निर्लजः को न पण्डितः? ॥ ७॥ खादन्न गच्छामि हनन्न जल्पे, दत्तं न शोचामि कृतं नु मन्ये । द्वाभ्यां तृतीयो न भवामि राजन्नस्मादृशा नैव भवन्ति मूर्खाः॥ ८॥ मूर्खत्वं च सखे ! ममापि रुचितं तस्मिन् यदष्टौ गुणा, निश्चिन्तो बहुभोजनोऽत्रपमैना नक्तंदिवाशीयकः । कार्याकार्यविचारणान्धबंधिरो मानापमाने समः, प्रायेणामयवर्जितो दृढवपुर्खः सुखं जीवति ॥ ९॥ प्रकाशिताशेषनिजास्यरन्ध्रा, लघुत्वमायान्ति जडा हसन्तः। किञ्चिच्चलच्चारुकपोलमूलाः, सन्तो न दन्तानुपदर्शयन्ति ॥१०॥ भारतीसंबन्धिसूक्तानि ४८ पातु वो निकषग्रावा, मतिहेम्नः सरस्वती । प्राज्ञेतरपरिच्छेदं, वचसैव करोति या ।। १॥ श्रुतसंपदः कवीनामुक्तिभिरेव प्रकाशतां यान्ति । सिन्धोरपारजलभरमुद्गारा एव कथयन्ति ॥२ ॥ अव्यये व्ययमायाति, व्यये याति सुविस्तरम् ।। अपूर्वः कोऽपि भण्डारस्तव भारति ! दृश्यते ॥३॥ लक्ष्मीर्दधातु विद्वेष, भारत्यां जडराजसूः। दृश्यते त्वक्षयः कोशः, साक्षाद्भाया न तु श्रियः॥४॥ जयत्यन्यः स कोऽप्यध्वा, भारत्याः खमिवामलः । क्षुण्णोऽपि विबुधैर्बाढं, विभात्यक्षुण्ण एव यः॥५॥ चंदा हरसिरि तुजि वसे, वरससि अमिअरसेण । हं तुं पुछउं तुह कारणिं, खीणओ कवण | गुणेण? ॥६॥ वासो जडाण मज्झे दोजिहा सामिसवणि पुण लग्गा । जीविजइ तं चजं किसणत्तणं विम्हओ कीस? ॥७॥ Jain Education anal For Privale & Personal use only W w w.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy