SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ 25 वल्यां -15R सूकमुक्का जाणई सोचा, जं सेयं तं समायरे ॥८॥जिणवयणमोयगस्स उ रत्तिं दिवसे य खज्जमाणस्स । तत्तिं बुहो न वच्चइ हेउ- ४१ पुस्तसहस्सोवगूढस्स ॥ ९॥ सुअसायरो अपारो आउं थोवं जिआ य दुम्मेहा । तं किंपि सिक्खिअब जंकजकरं च थोवंश के ११ च ॥१०॥ सव्वंपि लक्षणोवेयं, समहिडंति देवया । सुत्तं च लक्खणोवेयं, किं नऽहिटुंति देवया ? ॥११॥ ४२ आ॥३७॥ आगमसंबन्धिसूक्तानि ४२ गमे १२ लेखयन्ति नरा धन्या, ये जैनागमपुस्तकान् । ते सर्व वाङ्मयं ज्ञात्वा, सिद्धिं यान्ति न संशयः॥१॥ ये लेखयन्ति |जिनशासनपुस्तकानि, व्याख्यानयन्ति च पठन्ति च पाठयन्ति । शृण्वन्ति रक्षणविधौ च समाद्रियन्ते, ते मर्त्यदेवशिवशर्म नरा लभन्ते ॥२॥ विलेख्य कल्पं विधिना श्रुतस्य, विधाय पूजां शुभधीः शृणोति । कृतोपवासो हृदि शुद्ध-| भावो, भवे तृतीये लभते भवान्तम् ॥३॥ सव्वं च लक्खणोवेयं, समहिलैंति देवया । सुत्तं च लक्खणोवेयं, जेणं सव्व. हानुभासिअं॥४॥ सव्वनईणं जा हुज्ज वालुआ सव्वउदहिण जं सलिलं । इत्तोवि अणंतगुणो अत्थो एगस्स सुत्तस्स | ॥५॥ न ते नरा दुर्गतिमानुवन्ति, न मूकतां नैव जडस्वभावम् । नैवान्धतां बुद्धिविहीनतां च, ये लेखयन्त्यागमपुस्तकानि ॥६॥ बालस्त्रीमन्दमूर्खाणां, नृणां चारित्रकाशिणाम् । अनुग्रहार्थ तत्त्वज्ञैः, सिद्धान्तःप्राकृतः कृतः॥ ७॥ लेद्धं अलद्धपुव्वं जिणवयणरसायणं अमयभूअं । गहिओ सुग्गइमग्गो नाहं मरणस्स बीहेमि ॥८॥ नापण्डिताः ॥ ३७॥ सर्वनदीनां या भवन्ति वालुकाः सर्वोदधीनां यत्सलिलम् । इतोऽप्यनन्तगुणोऽर्थ एकस्य सूत्रस्य ॥ ५॥ २ लब्धमलब्धपूर्व जिनवचनरसायनम-IN मृतभूतम् । गृहीतः सुगतिमार्गः नाहं मरणादिभेमि ॥८॥ -CANNO-NCR Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy