SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावल्यां ॥३३॥ OCOCCALC खण्ड्यमानोऽपि सेवते ॥५॥ दोषमपि गुणवति जने दृष्ट्वा गुणरागिणो न खिद्यन्ते । प्रीत्यैव शशिनि पतितं पश्यति 8 गुणसंबंधिलोकः कलङ्कमपि ॥ ६॥ विषमस्थितोऽपि गुणवान् स्फुटतरमाभाति निजगुणैरेव । जलनिधिजलमध्येऽपि हि दीप्यन्ते । ह दाप्यन्ताद्वारं ३५ किं न रत्नानि? ॥७॥ आस्तां ते गुणिनस्तावद्भूषिताशेषभूतलाः । येषां गुणानुरागोऽस्ति, साम्प्रतं तेऽपि दुर्लभाः॥८॥ श्लो. २९ नीरसान्यपि रोचन्ते, कर्पासस्य फलानि नः । येषां गुणमयं जन्म, परेषां गुह्यगुप्तये ॥९॥ गुणा यत्र न पूज्यन्ते, का तत्र गुणिनां गतिः। नग्नक्षपणकग्रामे, रजकः किं करिष्यति?॥१०॥ स्थानभ्रंशे न भ्रंशेत (भ्रश्येत), गुणिनां गौरवं क्वचित् । मूर्धानमधिरोप्यन्ते, किं न पुष्पाणि पार्थिवैः ? ॥ ११॥ गुणा गौरवमायान्ति, न महत्योऽपि संपदः। पूर्णेन्दुः किं तथा वन्द्यो ?, निष्कलङ्को यथा कृशः ॥ १२॥ गौरवाय गुणा एव, न तु ज्ञातेयडम्बरः । वानेयं गृह्यते पुष्पमङ्गजस्त्यज्यते मलः ॥ १३ ॥ गता ये पूज्यत्वं प्रकृतिपुरुषा एव खलु ते, जना दोषत्यागे जनयत समुत्साहमतुलम् । न साधूनां क्षेत्रं न च भवति नैसर्गिकमिदं, गुणान् यो यो धत्ते स स भवति साधुर्भजत तान् ॥ १४॥ पान्वयमपि सरसिजम|धिरोहति देवदेवमूर्द्धानम् । पश्यत गुणमहिमानं चरणादपि मृज्यते पङ्कः ॥१५॥ गुणाः सर्वत्र पूज्यन्ते, पितृवंशो | निरर्थकः । वासुदेवं नमस्यन्ति, वसुदेवं न ते नराः॥१६॥ गुणैरुत्तुङ्गतां याति, नोच्चैरासनसंस्थितः । सुमेरुशिखर-16 स्थोऽपि, काकः किं गरुडायते ? ॥ १७॥ यत्पयोधरभारेषु, मौक्तिकैर्निहितं पदम् । तदाच्छादितरन्ध्राणां, गुणानामेव जृम्भितम् ॥ १८॥ गुणैरुत्तुङ्गतां याति, न तु जातिप्रभावतः। क्षीरोदधिसमुत्पन्नः, कालकूटः किमुत्तमः ? ॥१९॥ IN॥३३॥ गुणहीणा जे पुरिसा कुलस्स गव्वं वहति ते मूढा । वसूप्पन्नेवि धणू गुणहीणे नत्थि टङ्कारो ॥२०॥ गौरवं १ गुणहीना ये पुरुषाः कुलस्य गर्व वहन्ति ते मूढाः । वंशोत्पन्नेऽपि धनुपि गुणहीने नास्ति टङ्कारः ॥ २० ॥ PRECARROCCALCURRENC+र Jan Education For Private Personal Use Only wjainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy