________________
सूक्तमुक्तावल्यां
॥३३॥
OCOCCALC
खण्ड्यमानोऽपि सेवते ॥५॥ दोषमपि गुणवति जने दृष्ट्वा गुणरागिणो न खिद्यन्ते । प्रीत्यैव शशिनि पतितं पश्यति 8 गुणसंबंधिलोकः कलङ्कमपि ॥ ६॥ विषमस्थितोऽपि गुणवान् स्फुटतरमाभाति निजगुणैरेव । जलनिधिजलमध्येऽपि हि दीप्यन्ते ।
ह दाप्यन्ताद्वारं ३५ किं न रत्नानि? ॥७॥ आस्तां ते गुणिनस्तावद्भूषिताशेषभूतलाः । येषां गुणानुरागोऽस्ति, साम्प्रतं तेऽपि दुर्लभाः॥८॥
श्लो. २९ नीरसान्यपि रोचन्ते, कर्पासस्य फलानि नः । येषां गुणमयं जन्म, परेषां गुह्यगुप्तये ॥९॥ गुणा यत्र न पूज्यन्ते, का तत्र गुणिनां गतिः। नग्नक्षपणकग्रामे, रजकः किं करिष्यति?॥१०॥ स्थानभ्रंशे न भ्रंशेत (भ्रश्येत), गुणिनां गौरवं क्वचित् । मूर्धानमधिरोप्यन्ते, किं न पुष्पाणि पार्थिवैः ? ॥ ११॥ गुणा गौरवमायान्ति, न महत्योऽपि संपदः। पूर्णेन्दुः किं तथा वन्द्यो ?, निष्कलङ्को यथा कृशः ॥ १२॥ गौरवाय गुणा एव, न तु ज्ञातेयडम्बरः । वानेयं गृह्यते पुष्पमङ्गजस्त्यज्यते मलः ॥ १३ ॥ गता ये पूज्यत्वं प्रकृतिपुरुषा एव खलु ते, जना दोषत्यागे जनयत समुत्साहमतुलम् । न साधूनां क्षेत्रं न च भवति नैसर्गिकमिदं, गुणान् यो यो धत्ते स स भवति साधुर्भजत तान् ॥ १४॥ पान्वयमपि सरसिजम|धिरोहति देवदेवमूर्द्धानम् । पश्यत गुणमहिमानं चरणादपि मृज्यते पङ्कः ॥१५॥ गुणाः सर्वत्र पूज्यन्ते, पितृवंशो | निरर्थकः । वासुदेवं नमस्यन्ति, वसुदेवं न ते नराः॥१६॥ गुणैरुत्तुङ्गतां याति, नोच्चैरासनसंस्थितः । सुमेरुशिखर-16 स्थोऽपि, काकः किं गरुडायते ? ॥ १७॥ यत्पयोधरभारेषु, मौक्तिकैर्निहितं पदम् । तदाच्छादितरन्ध्राणां, गुणानामेव जृम्भितम् ॥ १८॥ गुणैरुत्तुङ्गतां याति, न तु जातिप्रभावतः। क्षीरोदधिसमुत्पन्नः, कालकूटः किमुत्तमः ? ॥१९॥ IN॥३३॥ गुणहीणा जे पुरिसा कुलस्स गव्वं वहति ते मूढा । वसूप्पन्नेवि धणू गुणहीणे नत्थि टङ्कारो ॥२०॥ गौरवं
१ गुणहीना ये पुरुषाः कुलस्य गर्व वहन्ति ते मूढाः । वंशोत्पन्नेऽपि धनुपि गुणहीने नास्ति टङ्कारः ॥ २० ॥
PRECARROCCALCURRENC+र
Jan Education
For Private
Personal Use Only
wjainelibrary.org