________________
ब्रज इति स्नेहेन हीनं वचस्तिष्ठति प्रभुता यथारुचि कुरुष्वेत्यत्युदासीनता । किं ते साम्प्रतमाचराम उचितं तस्योपचार वचः, प्रस्थानोन्मनसीत्यभीष्टमनुजे वक्तुं न शक्का वयम् ॥ ३०॥ तुटूं संधिजंतं पमाणहीणं च होइ गंठीलं । विघडिअघडिअंपिम्मं पुब्वच्छाया न पावेइ ॥ ३१ ॥ सुच्चिअ मित्तो किरइ, जो किर पत्तंमि वसणसमयंमि । नहु होइ पराहुत्तो सेलसिलाघडियपुरिसुव्व ॥ ३२ ॥ अवलोअणेण आलोयणेण गुणकित्तणेण दाणेण । छंदेण वट्टमाणस्स निब्भरं जायए पिम्मं ॥ ३३ ॥ वरं प्राणपरित्यागो, मा वियोगो भवादृशाम् । प्राणा जन्मान्तरेऽपि स्युन भवन्ति भवादृशाः ॥ ३४॥ आतिशोकभयत्राणं, प्रीतिविश्रम्भभाजनम् । केन रत्नमिदं सृष्टं, मित्रमित्यक्षरद्वयम् ॥ ३५ ॥ अइंसणेण अइदंसणेण दिढे अणालवंतेणं । माणेण पमाणेण य पंचविहं झिज्जए पिम्मं ॥ ३६ ॥ रत्ता पिच्छंति गुणा दोसा पिच्छंति जे विरच्चंति । मज्झत्थावि अ पुरिसा गुणा य दोसा य पेच्छंते ॥ ३७॥ गुणसंबन्धिसूक्तानि ३५ | नागुणी गुणिनं वेत्ति, गुणी गुणिषु मत्सरी । गुणी च गुणरागी च, विरल: सरलो जनः ॥१॥ गुणिनामगुणानां च, दृश्यते महदन्तरम् । हाराः कण्ठगताः स्त्रीणां, नूपुराणि च पादयोः ॥२॥ गुणिनः समीपवर्ती पूज्यो लोकस्य गुणविहीनोऽपि । विमलेक्षणप्रसङ्गादञ्जनमामोति काणाक्षि ॥३॥ गुणाः कुर्वति दूतत्वं, दूरेऽपि वसतां सताम् । केतकीगन्धमाघ्रातुं, स्वयमायान्ति षट्पदाः ॥ ४॥ दोषाः किं नाम कुर्वन्ति, गुणापहृतचेतसाम् । केतकीकुसुमं भृङ्गः,
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org