SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ CACANC सूक्तमुक्कावल्यां ॥३२॥ ॥१६॥ मृगा मृगैः सङ्गमनुव्रजन्ति, गावश्च गोभिस्तुरगास्तुरङ्गैः । मूर्खाश्च मूखैः सुधियः सुधीभिः, समानशीलव्यसनेषु मैत्रीसख्यम् ॥१७॥ प्रकटयति हृदयदाहं पुरुषः प्रायेण सज्जने मिलिते । ग्रावा दग्धः सलिले पतिते पुनरुद्धमत्यग्निम् ॥ १८॥ द्वारं ३४ सुहृदि निरन्तरचित्ते गुणवति भृत्ये प्रियासु नारीषु । स्वामिनि सौहृदयुक्त निवेद्य दुःखं सुखीभवति ॥ १९॥ व्याधित श्लो. ३७ स्यार्थहीनस्य, देशान्तरगतस्य च । नरस्य शोकदग्धस्य, सुहृदर्शनमौषधम् ॥ २०॥ अमृतं शिशिरे वह्निरमृतं क्षीरभोजनम् । अमृतं राजसन्मानममृतं प्रियदर्शनम् ॥ २१॥ अदृष्टे दर्शनोत्कण्ठा, दृष्टे विरहभीरता। नादृष्टेन न दृष्टेन, भवता लभ्यते सुखम् ॥ २२॥ ययोरान्तरजा प्रीतिस्तयोर्दूरस्थयोरपि । सा न मन्दायते क्वापि, रविराजीवयोरिव ॥२३॥ दूरस्थोऽपि न दूरस्थो, यो वै मनसि वर्त्तते । हृदयादथ निष्क्रान्तः, समीपस्थोऽपि दूरगः ॥ २४ ॥ व सरसि वनखण्ड पङ्कजानां व सूर्यः, क्व च कुमुदवनानां कौमुदीबन्धुरेषः। चिरपरिचयबद्धा प्रायशः सज्जनानां, न हि विचलति मैत्री दूरतोऽपि स्थितानाम् ॥२५॥ अत एव हि नेच्छन्ति, साधवः सत्समागमम् । यद्वियोगासिलूनस्य, मनसो नास्ति भेषजम् । ॥ २६ ॥ वरमसौ दिवसो न पुनर्निशा, ननु निशैव वरं न पुनर्दिनम् । उभयमप्यथवा बजतु क्षयं, प्रियतमेन न यत्र |समागमः ॥ २७ ॥ नित्यं ब्रह्म यथा स्मरन्ति मुनयो हंसा यथा मानसं, यद्वच्च स्फुटसल्लकीवनयुतां ध्यायन्ति रेवां: गजाः । तद्वदर्शनलालसाः प्रतिदिन स्नेहं स्मरामो वयं, धन्यः कोऽपि स वासरोऽत्र भविता यत्राऽऽवयोः संगमः॥२८॥ एह्यागच्छ समाविशासनमिदं प्रीतोऽस्मि ते दर्शनात् , का वार्ता पुरि ? दुर्बलोऽसि च कथं ? कस्माञ्चिरं दृश्यसे ||॥३२॥ इत्येवं गृहमागतं प्रणयिनं ये भाषयन्त्यादरात्तेषां युक्तमशङ्कितेन मनसा गन्तुं गृहे सर्वदा ॥ २९ ॥ मा गा इत्यपमङ्गलं Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy