SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ वल्यां उपकारद्वारं ३३ श्लो. ३७ सूकमुक्का- विदधत्युपकारममलात्मानः (मिह सन्तः)। बद्धमपि किं न जनयति सौरभ्यं केतकीकुसुमम् ? ॥ २७ ॥ उपकारः कृतो पूऽल्पोऽपि, सतां याति न विस्मृतिम् । करम्बभोजनं वध्वाः, कुमारनृपतेरिव ॥ २८ ॥ परोपकारः क्रियते, स्वस्य कल्या णहेतवे । ततोऽपि यद्यकल्याणं, कल्याणात्तत्परं पदम् ॥ २९ ॥ उपकृत्युपकुर्वाणा, ध्रियन्ते धरया न के?। अपकृत्युपकारी यस्तेनेयं ध्रियते धरा ॥ ३०॥ प्रत्युपकुर्वन् बह्वपि न भवति पूर्वोपकारिणां तुल्यः । एकोऽनुकरोति कृतं निष्कारणमेव कुरुतेऽन्यः॥३१॥ गुरुआ सहजिं गुण करई, कारण किंपि म जाणि । करिसण सिंचइ सर भरई, मेह किं मग्गइं दाणि? ॥३२॥ दो पुरिसे धरओ धरा अहवा दोहिं पि धारिआ पुहवी। उवयारे जस्स मई उवयरिअं जे न फुसंति ॥ ३३ ॥ विहलं जो अवलंबइ आपइपडिअंच जो समुद्धरइ । सरणागयं च रक्खइ तिसु तेसु अलंकिआ पुहवी ॥३४॥ अकृतज्ञा असंख्याताः, संख्याताः कृतवेदिनः। कृतोपकारिणः स्तोकाः, द्वित्राः स्वेनोपकारिणः ॥३५॥ न तं पश्यामि सौमित्रे!, कृते प्रतिकरोति यः । सर्वस्यापि कृतार्थस्य, मतिरन्या प्रवर्तते ॥ ३६॥ न हि मे पर्वता भारा, न मे भाराश्च सागराः। कृतघ्नाश्च महाभारा, भारा विश्वासघातकाः ॥ ३७॥ मैत्रीसंबन्धिसूक्तानि ३४ ईश्वरेण समं प्रीतिर्न मे लक्ष्मण! रोचते । गतस्य गौरवं नास्ति, आगते च धनक्षयः ॥१॥ सहजागराण सहसुअणाणं सहहरिससोअवंताणं । नयणाणं व धन्नाणं, आजम्मं निच्चलं पिम्मं ॥२॥ एक गढ़ सउ बारिआं बारी बारी | सह जागरतोः सह स्वपतोः सह हर्पशोकवतोः । नयनयोरिव धन्यानामाजन्म निश्चलं प्रेम ॥ २ ॥ RSRAM-4- CA Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy