SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्ता वल्यां उपकारद्वारं ३३ श्लो. ३७ एक परिष्टान्न विधीयते तेन ? । लघुरपि वरं स कूपो यत्राऽऽकण्ठं जनः पिबति ॥४॥ हे हेलाजितबोधिसत्त्व! वचसां किं विस्तरैस्तोयधे!, नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः । तृष्यत्पान्थजनोपकारघटनावमुख्यलब्धायशोभारप्रोद्वहने करोषि कृपया साहायकं यन्मरोः॥५॥ वरं करीरो मरुमार्गवत्ती, यः पान्थसाथै कुरुते कृतार्थम् । कल्पद्रुमैः किं कनकाचलस्थैः?, परोपकारप्रतिलम्भदुःस्थैः ॥ ६॥ अर्काः किं फलसंचयेन भवतां किं वः प्रसूनैनवैः, किं वा भूरिलताचयेन महता गोत्रेण किं भूयसा? । येषामेकतमो बभूव स पुनवास्ति कश्चित्कुले, छायायामुपविश्य यस्य पथिकास्तृप्ति फलैः कुर्वते ॥७॥ जातः कूर्मः स एकः पृथुभुवनभरायार्पितं येन पृष्ठं, श्लाघ्यं जन्म ध्रुवस्य भ्रमति नियमितं यत्र तेजस्विचक्रम् । संजातव्यर्थपक्षाः परहितकरणे नोपरिष्टान्न चाधो, ब्रह्माण्डोन्दुम्बरान्तर्मशकवदपरे जन्तवो जातनष्टाः ॥८॥ विद्वांसः कति योगिनः कति गुणैवैदग्ध्यभाजः कति, प्रौढा मत्तकरीन्द्रकुम्भदलने वीराः प्रसिद्धाः कति । स्वाचाराः कति सुन्दराः कति कति प्राज्यप्रतिष्ठा वराः, किं त्वेको विरलः परोपकरणे यस्यास्ति शक्तिः सदा ॥९॥ ते तावत्कृतिनः परार्थघटकाः स्वार्थावरोधेन ये, ये च स्वार्थपरार्थसाधनपरास्तेऽमी नरा मध्यमाः। तेऽमी मानुषराक्षसाः परहितं यैः स्वार्थतो हन्यते, ये तुघ्नन्ति निरर्थक परहितं ते के न जानीमहे ? ॥१०॥ किमत्र चित्रं यत्सन्तः, परानुग्रहकारिणः । न हि स्वदेहशान्त्यर्थ, जायन्ते चन्दनदुमाः॥ ११॥ यद्यपि चन्दनविटपी विधिना फल कुसुमवर्जितो विहितः।। | निजवपुषैव परेषां तथापि संतापमपहरति ॥ १२॥ न चन्द्रमाः प्रत्युपकारलिप्सया, करोति भाभिः कुमुदावबोधनम् । स्वभाव एवोन्नतचेतसामयं, परोपकारव्यसनं हि जीवितम् ॥ १३ ॥ किं चन्द्रेण महोदधेरुपकृतं दूरेऽपि संतिष्ठता मतकरीन्द्ररणे य ॥३०॥ Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy