SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावल्यां ॥ २७ ॥ दयति दुरात्मा सुजनः प्रकटयति परगुणान् काले । तिरयति भुवनानि तमस्तान्येव रविः प्रकाशयति ॥ ११ ॥ निधानीभूतमात्सर्यमन्तनींचस्य तिष्ठति । परश्लाघासु येनास्य, दृश्यते मुद्रितं मुखम् ॥ १२ ॥ सीसं धुणिअं चित्तं चमक्किअं पुलइअं च अंगेहिं । तहवि हु खलस्स वाणी, परगुणगहणे न नीसरिआ ॥ १३ ॥ वयणपरंपरतंदुल पर तत्तीगोर सेण रद्धाओ । अप्पुव्वो कोइ रसो एआए गहरब्वाए ॥ १४ ॥ सत् य सायर परिभमिअ, सयलं महिअलु दिड्छु । ताति पराई जु न करइ, सो मई कहवि न दिनु ॥ १५ ॥। लोअ पराया कच्चडा करई जि संत असंत । दोस न पिच्छइ अप्पणा, जाह न छेहु न अंत ॥ १६ ॥ राईसरिसवमित्ताणि परछिद्दाणि गवेसए । अप्पणो विलमित्ताणि पासंतोवि न पासइ ॥ १७ ॥ अङ्गनानामिवाङ्गानि, गोप्यन्ते स्वगुणा यदा । तदा ते स्पृहणीयाः स्युस्तदा चात्यन्तनिर्मलाः ॥ १८ ॥ सतोऽप्यसतो वापि स्वयं स्वान् वर्णयन् गुणान् । ब्रह्मापि हास्यतां याति किं पुनः प्राकृतो जनः १ ॥ १९ ॥ परेण परिविख्यातो, निर्गुणोऽपि गुणीभवेत् । शक्रोऽपि लघुतां याति स्वयं प्रख्यापितैर्गुणैः ॥ २० ॥ अपि देवा यन्न विदुस्तदपि हि पृच्छंति हेलया लोकाः । स्खलिते हसन्ति मूढा मिलिते च न विस्मयः कोऽपि ॥ २१ ॥ | खलखरूपसूक्तानि ३० स्थाप्यते महतां पङ्कौ क्वचिनीचोऽपि कार्यतः । स्थैर्याय स्थाप्यतेऽङ्गारः, कर्पूरे समकक्षया ॥ १ ॥ प्रशस्यः खल एवैको, यद्भयादखिलो जनः । अनार्यकार्यमुत्सार्य, वर्त्तते न्यायवर्त्मनि ॥ २ ॥ विशिष्टकुलजातोऽपि यः खलः खल एव सः । चन्दनादपि संभूतो, दहत्येव हुताशनः ॥ ३ ॥ वयसः परिणामेऽपि यः खलः खल एव सः । सुपक्कमपि Jain Education International For Private & Personal Use Only गुणदोषद्वारं २९ श्लो. २१ खल द्वारं ३० श्लो. १९ ॥ २७ ॥ www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy