________________
सूतमुक्ता
वल्यां
॥ २६ ॥
Jain Education
सत्प्रकृतिसूक्तानि २८
स्वस्त्यस्तु सज्जनेभ्यो येषां हृदयानि दर्पणनिभानि । दुर्वचनभस्मसङ्गादधिकतरं यान्ति निर्मलताम् ॥ १ ॥ संतापि तोऽपि साधुः शुभस्वभावं विशेषतो भजति । कथितं किं न क्षीरं मधुररसमनोहरं भवति ? ॥ २ ॥ सुजनो न याति विकृतिं परहितनिरतो विनाशकालेऽपि । छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥ ३ ॥ दुर्जनजनसंतप्तो यः साधुः साधुरेव स विशेषात् । अपि पावकसंतप्तः खण्डः स्याच्छार्करो मधुरः ॥ ४ ॥ व्रजति विरसत्वमितरः सत्यं परिमिलितसुन्दराः सन्तः । यान्ति तिलाः खलभावं स्निग्धः पयसो विकारोऽपि ॥ ५ ॥ अतिकुपिता अपि सुजना योगेन मृदूभवन्ति न तु नीचाः । हेम्नः कठिनस्यापि द्रवणोपायोऽस्ति न तृणानाम् ॥ ६ ॥ उपकर्त्ता स्वतः कश्चिदपकर्त्ता च कश्चन । चैत्रस्तरुषु पत्राणि, कर्त्ता हर्त्ता च फाल्गुनः ॥ ७ ॥ कलाकलाप संपन्ना, जल्पन्ति समये परम् । घनागमविषर्यासे, केकायन्ते न केकिनः ॥ ८ ॥ हिताय नाहिताय स्यात्, महान् सन्तापितोऽपि हि । पश्य रोगापहाराय भवेदुष्णीकृतं पयः ॥ ९ ॥ न मुखेनोद्गिरत्यूर्द्ध, हृदयान्न नयत्यधः । जरयत्यन्तरा साधुर्दोषं विषमिवेश्वरः ॥ १० ॥ दुर्जनवचनाङ्गारैर्दग्धोऽपि न विप्रियं वदत्यार्यः । न हि दह्यमानोऽप्यगुरुः, स्वभावगन्धं परित्यजति ॥ ११ ॥ पिशुनजनदूपिता अपि ननु सन्तः सत्यमेव सद्वाचः । अपि बर्बरचरणहतः खर्जूरो मिष्ट एव स्यात् ॥ १२ ॥ सहते कटुं न जल्पति लाति न दोषान् गुणान् प्रकाशयति । रुष्यति न रोपवत्स्वपि दाक्षिण्यमहोदधिः सुजनः ॥ १३ ॥ निवसन्नपि सममितरैरभिजातः शिक्षते न दुर्वचनम् । ध्वाङ्गविरावी न पिकः स्थितवानपि बलिभुजां भवने ॥ १४ ॥ आक्रोशि
For Private & Personal Use Only
सत्प्रकृतिद्वारं २८ श्लो. १७
॥ २६ ॥
www.jainlibrary.org