________________
सूक्तमुक्तावल्यां
॥२२॥
संहतिद्वारं २३ श्लो. १२ सत्त्वद्वारं २४ श्लो. १४
सत्त्वसूक्तानि २४
श्रेयांसि बहुविघ्नानि, भवंति महतामपि । अश्रेयसि प्रवृत्तानां, क्वापि यान्ति विनायकाः॥१॥ प्रारभ्यते न खलु विघ्नभयेन नीचैः, प्रारभ्य विघ्नविहता विरमंति मध्याः। विघ्नैः सहस्रगुणितैरपि हन्यमानाः, प्रारब्धमुत्तमगुणा न परित्यजन्ति ॥२॥ देवोऽपि शकते तेभ्यः, कृत्वा विघ्नानि खिद्यते । विघ्रस्खलितोत्साहाः, प्रारब्धं न त्यजन्ति ये ॥३॥ सत्त्वैकतानवृत्तीनां, प्रतिज्ञातार्थकारिणाम् । प्रभविष्णुन देवोऽपि, किं पुनः प्राकृतो जनः? ॥४॥ सदाचारस्य धीरस्य, धीमतो दीर्घदर्शिनः । न्यायप्रवृत्तस्य सतः, सन्तु वा यान्तु वा श्रियः॥५॥ अद्यापि नोज्झति हरः किल कालकूट, कूर्मो बिभर्ति धरणिं किल चात्मपृष्ठे । अम्भोनिधिर्वहति दुःसहवाडवाग्निमङ्गीकृतं सुकृतिनः परिपालयन्ति ॥६॥ अप्रार्थितानि दुःखानि, यथैवायान्ति देहिनः । सुखान्यपि तथा मन्ये, दैन्यमत्रातिरिच्यते ॥ ७॥ एकोऽहमसहायोऽहं, कृशोऽहमपरिच्छदः । स्वप्नेऽप्येवंविधा चिन्ता, मृगेन्द्रस्य न जायते ॥ ८॥ कदर्थितस्यापि हि धैर्यवृत्तेने शक्यते सत्त्वगुणः प्रमाष्टुम् । अधोमुखस्यापि कृतस्य वह्वेर्नाधः शिखा यान्ति कदाचिदत्र ॥९॥ अप्रकटीकृतशक्तिः शक्तोऽपि जनात्तिरस्क्रियां लभते । निवसन्नन्तारुणि लयो वह्निर्न तु ज्वलितः ॥१०॥ विजेतव्या लङ्का चरणतरणीयो जल|निधिर्विपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः। तथाप्याजौ रामः सकलमवधीद्राक्षसकुलं, क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे ॥११॥ घटो जन्मस्थानं मृगपरिजनो भूर्जवसनं, वने वासः कन्दैरशनमतिदुःस्थं वपुरिति । इतीदृक्षोऽगस्त्यो यदपिवदपारं जलनिधि, क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे ॥१२॥ रथस्यैकं चक्रं भुजगयमिताः
DI॥२२॥
Jain Education A
nal
For Privale & Personal use only
Www.jainelibrary.org