________________
-
--
भाग्योपक्रमद्वारं२० श्लो. २६
सूक्तमुक्ता- दैवमुल्लङ्घय यत्कार्य, क्रियते फलबन्न तत् । सरोऽम्भश्चातकेनात्तं, गलरन्ध्रेण गच्छति ॥ ६ ॥ देवेन प्रभुणा वल्यां ४ स्वयं जगति यद् यस्य प्रमाणीकृतं, तत्तस्योपनयेन्मनागपि सदा नैवाश्रयः कारणम् । सर्वाशापरिपूरके जलधरे वर्ष-|
त्यपि प्रत्यहं, सूक्ष्मा एव पतन्ति चातकमुखे द्वित्राः पयोविन्दवः ॥७॥ यद्धात्रा निजभालपट्टलिखितं स्तोकं महद्वा धनं, ॥२०॥
तत्पामोति मरुस्थलेऽपि नितरां मेरौ च नातोऽधिकम् । तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथाः, कूपे पश्य |पयोनिधावपि घटो गृह्णाति तुल्यं जलम् ॥८॥ विदेशान्तरितस्यापि, भाग्यं जागर्ति तद्वतः। अधैस्तिरोहितस्यापि, भानो सस्तमोपहाः॥९॥ उद्यमः साहसं धैर्य, बलं बुद्धिपराक्रमौ । षडेते यस्य विद्यन्ते, तस्य दैवोऽपि शङ्कते ॥१०॥ अनिर्विष्णः श्रियो मूलं, लोहबद्धा च कुण्डिका । दीर्घाण्यप्यहोरात्राणि, समुद्रः किं न शुष्यति ? ॥११॥ न श्रीः कुलक्रमायाता, शासने लिखिता न वा । खड्ङ्गेनाऽऽक्रम्य भुञ्जीत, वीरभोग्या वसुन्धरा ॥ १२॥ नाभिषेको न संस्कारः, सिंहस्य क्रियते मृगैः। विक्रमार्जितसत्त्वस्य, स्वयमेव मृगेन्द्रता ॥ १३॥ न्यक्कारमुपकारं वा, रुष्टस्तुष्टश्च यो नरः। न कर्तुमलमन्येभ्यः, स किं केनाप्यपेक्षते ? ॥ १४ ॥ तावद्भयस्य भेतव्यं, यावद्भयमनागतम् । आगतं तु भयं दृष्ट्वा, प्रहर्त्तव्यमशङ्कितैः॥ १५॥ उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीदेवं न दैवमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुष
मात्मशक्त्या, यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः ॥ १६ ॥ निद्रालस्यसमेतानां, क्लीवानां क विभूतयः ?। सुससत्त्वोद्यमसाराणां, श्रियः पुंसां पदे पदे ॥ १७ ॥ औषधं मन्त्रवादं च, नक्षत्रं गृहदेवता । भाग्यकाले प्रसीदन्ति, अभाग्ये
यान्ति विक्रियाम् ॥ १८ ॥ सेवितोऽपि चिरं स्वामी, विना पुण्यं न तुष्यति । भानोराजन्मभक्तोऽपि, पश्य निश्चरणो
॥२०॥
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org