SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ कर्मसंबंधिद्वारं १९ श्लो. २३ -- सूक्तमुक्ता- जन्मनि शुभमशुभं वा स्वकर्म परिणत्या । तच्छक्यमन्यथा नैव कर्तुं देवासुरैरपि हि ॥७॥ आरोहतु गिरिशिखरं वल्यां | समुद्रमुल्लङ्घय यातु पातालम् । विधिलिखिताक्षरमालं फलति कपालं न भूपालः ॥८॥ विधत्तां वाणिज्यं श्रयतु नर नाथं प्रविशतु, धुलोकं पातालं व्रजतु भजतां वा धनपतिम् । अधीतां शास्त्रौघं दृढयतु तपोऽभ्यस्यतु कलाः, पुरोपात्तं ॥१९॥ ममता वापतम् अपातालाप कर्म स्फुरति न तथापि ह्यपरथा ॥९॥ प्रचलति यदि मेरुः शीततां याति वह्निरुदयति यदि भानुः पश्चिमायां दिशा HISANSAR याम् । विकसति यदि पमं पर्वताग्रे शिलायां, तदपि न चलतीयं भाविनी कमरेखा ॥१०॥ नमस्यामो देवान्ननु हतविधेस्तेऽपि वशगा, विधिर्वन्द्यः सोऽपि प्रतिनियतकमैकफलदः। फलं कर्मायत्तं यदि किममरैः ? किं च विधिना ?, नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥ ११॥ सुखस्य दुःखस्य न कोऽपि दाता, परो ददातोति कुबुद्धिरेषा । पुराकृतं कर्म तदेव भुज्यते, शरीरहेतोस्त्वरया त्वया कृतम् ॥ १२॥ यज्रमयदेहास्ते, शलाकापुरुषा अपि । न मुच्यन्ते विना भोग, स्वनिकाचितकर्मणः॥ १३॥ यथा धेनुसहस्रेषु, वत्सो विन्दति मातरम् । एवं पूर्वकृतं कमें, कतारमनुधाविति ॥ १४ ॥ पत्ते वसंतमासे रिद्धिं पावंति सयलवणराई। जंन करीरे पत्तं ता किं दोसो वसंतस्स ? ॥१५॥ उइअमि सहस्सकरे सलोयणो पिच्छइ सयललोओ। जंन उलूओ पिच्छइ सहस्सकिरणस्स को दोसो ? ॥ १६ ॥ नवाकृतिः फलति नैव कुलंन शील, विद्यापि नैव न च जन्मक्रतापि सेवा। कमोणि पूर्वतपसा किल सञ्चितानि, काल। प्राप्त वसन्तमासे ऋद्धि प्राप्नोति सकला वनराजिः । यन्न करीरे पन्न तरिक दोषो वसन्तस्य ? ॥ १५॥ २ उदिते सहस्रकरे सलोचनः पश्यति CIसकललोकः । यत् न उलूकः पश्यति, सहस्रकिरणस्य को दोषः ॥ १६ ॥ GAIRECIRCRECIRCLC -- www --- RamYA - ॥ १९॥ R EACHES - Jain Education For Privale & Personal use only Www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy