SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ रिक्तोऽहमषैरिति मा विषीद, पूर्णोऽहमषैरिति मा प्रसीद। रिक्तं च पूर्ण भरितं च रिक्तं, करिष्यतो नास्ति विधेर्विलम्बः॥ ५॥ अन्यथा चिंतितं कार्यमन्यथैव हि जायते । बलवान् विधिरेवात्र, कार्या नैव विचारणा ॥ ६॥ कुमुदवनमपश्रि श्रीदमम्भोजखण्डं, त्यजति मदमुलूकःप्रीतिमांश्चक्रवाकः। उदयमहिमरश्मिर्याति शीतांशुरस्तं, हतविधिललितानां ही विचित्रो विपाकः ॥ ७ ॥ जं चित्र विहिणा लिहितं चिअ परिणमइ सयललोयस्स। इअ जाणिऊण धीरा विहुरेवि , न कायरा हुँति ॥ ८॥ विहि करइ स होइ होइ न जंजिअ चिंतवइ । इमइ चीत पलीत आहट दोहट चींतवइ ॥९॥ यन्मनोरथशतैरगोचरं, यत्स्पृशन्ति न गिरः कवेरपि । स्वमवृत्तिरपि यत्र दुर्लभा, लीलयैव विदधाति तद्विधिः ॥ १०॥ अघटितघटितानि घटयति, सुघटितघटितानि जर्जरीकुरुते । विधिरेव तानि घटयति, यानि पुमान्नैव चिन्तयति ॥११॥ छित्त्वा पाशमपास्य कूटरचनां भक्त्वा बलाद्वागुरां, पर्यन्ताग्निशिखाकलापजटिलान्निर्गत्य दूरं वनात् । व्याधानां शरगोचराण्यतिजवेनोल्लंघ्य धावन् मृगः, कूपान्तः पतितः करोतु विधुरे किं वा विधौ पौरुषम् ? ॥१२॥ यद्भग्नं धनुरीश्वरस्य शिशुना यजामदग्यो जितस्त्यक्ता येन गुरोगिरा वसुमती बद्धो यदम्भोनिधिः । एकैकं दशकन्धरस्य क्षयकृद्रामस्य किं वर्ण्यते ?, दैवं वर्णय येन सोऽपि सहसा नीतः कथाशेषताम् ॥ १३ ॥ जेता यस्य बृहस्पतिः प्रहरणं वज्रं सुराः किङ्कराः, स्वर्गो दुर्गमनुग्रहः खलु हरेरैरावणो वाहनम् । इत्याश्चर्यबलान्वितोऽपि बलभिद्भग्नः परैः |संगरे, तद्युक्तं ननु दैवमेव शरणं धिर धिग् वृथा पौरुषम् ॥ १४ ॥ ध्वांतं ध्वस्त समस्तं विरहविगमनं चक्रवाकेषु चक्रे, १ यदेव विधिना लिखितं तदेव परिणमति सकललोकस्य । इति ज्ञात्वा धीरपुरुषाः बिधुरेऽपि न कातरा भवन्ति ॥ ८॥ २ प रामः दागुरां, पापभिरेव तानिलभा, लीलय आहद दोहट JainEducation international For Private Personal Use Only
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy