________________
रिक्तोऽहमषैरिति मा विषीद, पूर्णोऽहमषैरिति मा प्रसीद। रिक्तं च पूर्ण भरितं च रिक्तं, करिष्यतो नास्ति विधेर्विलम्बः॥ ५॥ अन्यथा चिंतितं कार्यमन्यथैव हि जायते । बलवान् विधिरेवात्र, कार्या नैव विचारणा ॥ ६॥ कुमुदवनमपश्रि श्रीदमम्भोजखण्डं, त्यजति मदमुलूकःप्रीतिमांश्चक्रवाकः। उदयमहिमरश्मिर्याति शीतांशुरस्तं, हतविधिललितानां ही विचित्रो विपाकः ॥ ७ ॥ जं चित्र विहिणा लिहितं चिअ परिणमइ सयललोयस्स। इअ जाणिऊण धीरा विहुरेवि , न कायरा हुँति ॥ ८॥ विहि करइ स होइ होइ न जंजिअ चिंतवइ । इमइ चीत पलीत आहट दोहट चींतवइ ॥९॥ यन्मनोरथशतैरगोचरं, यत्स्पृशन्ति न गिरः कवेरपि । स्वमवृत्तिरपि यत्र दुर्लभा, लीलयैव विदधाति तद्विधिः ॥ १०॥ अघटितघटितानि घटयति, सुघटितघटितानि जर्जरीकुरुते । विधिरेव तानि घटयति, यानि पुमान्नैव चिन्तयति ॥११॥ छित्त्वा पाशमपास्य कूटरचनां भक्त्वा बलाद्वागुरां, पर्यन्ताग्निशिखाकलापजटिलान्निर्गत्य दूरं वनात् । व्याधानां शरगोचराण्यतिजवेनोल्लंघ्य धावन् मृगः, कूपान्तः पतितः करोतु विधुरे किं वा विधौ पौरुषम् ? ॥१२॥ यद्भग्नं धनुरीश्वरस्य शिशुना यजामदग्यो जितस्त्यक्ता येन गुरोगिरा वसुमती बद्धो यदम्भोनिधिः । एकैकं दशकन्धरस्य क्षयकृद्रामस्य किं वर्ण्यते ?, दैवं वर्णय येन सोऽपि सहसा नीतः कथाशेषताम् ॥ १३ ॥ जेता यस्य बृहस्पतिः प्रहरणं वज्रं सुराः किङ्कराः, स्वर्गो दुर्गमनुग्रहः खलु हरेरैरावणो वाहनम् । इत्याश्चर्यबलान्वितोऽपि बलभिद्भग्नः परैः |संगरे, तद्युक्तं ननु दैवमेव शरणं धिर धिग् वृथा पौरुषम् ॥ १४ ॥ ध्वांतं ध्वस्त समस्तं विरहविगमनं चक्रवाकेषु चक्रे,
१ यदेव विधिना लिखितं तदेव परिणमति सकललोकस्य । इति ज्ञात्वा धीरपुरुषाः बिधुरेऽपि न कातरा भवन्ति ॥ ८॥ २ प रामः
दागुरां, पापभिरेव तानिलभा, लीलय आहद दोहट
JainEducation international
For Private
Personal Use Only