SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ शः क्व स केशवः क्व स मसाधारणं, नन्वेतन्मरण तेऽपि च गताः। द्वारा नद्या वल्यां सूक्तमुक्ता- देवगणा अपि ॥ ३५॥ लङ्केशः क्व स केशवः क स नलः कासौ व ते पाण्डवाः, क्वासौ दाशरथिः क तत्कुरुशतं | विधिविष ते शकचक्रायुधाः । नाभेयप्रमुखाः क ते जिनवरास्तत्सर्वसाधारणं, नन्वतन्मरणं न तत्र शरणं कश्चित्वचित्कस्यचित् ॥ यद्वारं १८ ४/३६ ॥ वयं जाता येभ्यश्चिरमुपगता एव खलु ते, समं यैः संवृद्धाः स्मरणपदवीं तेऽपि च गताः। इदानीमेते स्मः: श्लो. ३. प्रतिदिनसमासन्नविगमा, गतास्तुल्यावस्थां सिकतिलनदीतीरतरुभिः ॥ ३७॥ पान्थानामिव वर्त्मनि क्षितिरुहां नद्यामिव भ्रस्यतां, मेघानामिव पुष्करे जलनिधौ सांयात्रिकाणामिव । संयोगः पितृमातृवन्धुतनयभ्रातृप्रियाणां यदा, सिद्धो ४|दूरवियोग एव विदुषां शोकोदयः कस्तदा ? ॥ ३८॥ विधिविषयसूक्तानि १८ 'विधिविधाता नियतिः स्वभावः, कॉलो ग्रहांश्चेश्वरकर्मदैवंम् । भाग्यानि पुण्यानि यमैः कृतान्तः, पर्यायनामानि पुराकृतस्य ॥१॥ करोमि न करोमीति, चेतः! किं परितप्यसे ?। संपत्तौ च विपत्तौ च, विधिरेव समुत्सुकः ॥२॥ सघृतं मन्त्रपूतं च, भोज्यं काकस्य निर्मितम् । शेवालं राजहंसस्य, विधिना पङ्किलं कृतम्, ॥ ३॥ भग्नाशस्य करण्डपि8|ण्डिततनोगुप्तेन्द्रियस्य क्रुधा, कृत्वाऽऽखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः। तृप्तस्तत्पिशितेन सत्वरमसौ8 तेनैव यातः पथा, स्वस्थास्तिष्ठत दैवमेव हि नृणां दुःखे सुखे कारणम् ॥४॥ येनोदितेन कमलानि विकासितानि, तेजांसि येन निखिलानि निराकृतानि । येनान्धकारनिकरप्रसरो निरुद्धः, सोऽप्यस्तमाप हतदैववशादिनेशः॥ ५॥ XSARASAASAS रा॥१७॥ Jain Education Bonal For Privale & Personal use only A w .jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy