________________
-
hế
णाद्याः परे, ते कीनाशमुखं विशन्त्यशरणा यद्वा न लङ्घयो विधिः ॥ २७॥ ये पातालनिवासिनोऽसुरगणा ये स्वैरिणो व्यन्तरा, ये ज्योतिष्कविमानवासिविबुधास्तारान्तचन्द्रादयः। सौधर्मादिसुरालयेषु सुखिनो ये चापि वैमानिकास्ते सर्वेऽपि कृतान्तवासमवशा गच्छन्ति किं शोच्यते ॥ २८॥ बद्धा येन दिनाधिपप्रभृतयो मञ्चस्य पादे ग्रहाः, सर्वे येन कृताः |कृताञ्जलिपुटाः शक्रादिदिक्पालकाः। लङ्का यस्य पुरी समुद्रपरिखा सोऽप्यायुषः संक्षये, कष्टं विष्टपकण्टको दशमुखोई दैवाद्गतः पंचताम् ॥ २९ ॥ तित्थयरा गणहारी सुरवइणो चक्किकेसवा रामा। संहरिया हयविहिणा सेसजिएसुं च का
गणना ? ॥ ३० ॥ फट्टा तुट्टा व इहं पडमाई संठवंति नयनिउणा । सा कावि नत्थि नीई संधिजइ जीविरं जीए ॥३१॥ पिनो विद्या न च भेषजं न च पिता नो बान्धवा नो सुता, नाभीष्टा कुलदेवता न जननी स्नेहानुबन्धान्विता । नार्थो न
स्वजनो न वा परिजनः शारीरिकं नो बलं, नो शकाः सततं सुरासुरवराः संधातुमायुः क्षमाः॥ ३२॥ आः कष्टं प्रतिपालय त्रिजगतीनाथ ! प्रसद्य क्षणं, यत्तीर्थ न विबाधते तव दृशा निस्तेजितो भस्मकः। इत्युक्ते हरिणा जगाद य इदं कस्यापि नैतद्भवेत् , स श्रीवीरजिनः प्रणष्टवृजिनः पुष्णातु वः संपदम् ॥३३॥ हंहो शक! सुरालयश्चलति चेत्याची परित्यज्य |चेदादित्योऽप्युदयं प्रयाति जलधिः सीमां च चेन्मुञ्चति । आयुर्न त्रुटितं तथापि भुवने संधातुमत्र क्षमः, कोऽप्येवं क्षण|मेकमाह भगवान् श्रीवर्द्धमानः प्रभुः॥ ३४ ॥ मङ्गलैः कौतुकैर्योगैर्विद्यामन्त्रैस्तथौषधैः । न शक्ता मरणात्रातुं, सेन्द्रा
तीर्थकरा गणधरः सुरपतयश्चक्रिकेशवबलदेवाः । संहृता हतविधिना शेषजीवेषु च का गणना ? ॥ ३० ॥ पाटिताम्बुटिता वेह पटादयः नयनिपुणेः संस्थाप्यन्ते । सा काउपि नास्ति नीतिः यया जीवितं संघीयते ॥३१॥
- Cách
Jain Education international
For Privale & Personal use only
www.jainelibrary.org