________________
*
अनित्यताद्वारं १६ श्लो. १८
सूक्तमुक्ता
दूद्रमणीमणिप्रभृतिक वस्त्वस्ति तच्चास्थिर, विज्ञायेति विधीयतामयमतो धर्मः सदा शाश्वतः॥११॥ जन्मेदं न चिराय वल्यां भूरिभयदा लक्ष्म्योऽपि नैव स्थिराः, किम्पाकान्तफला नितान्तकटवः कामाः क्षणध्वंसिनः। आयुः शारदमेघचञ्चलतरं
ज्ञात्वा तथा यौवनं, हे लोकाः! कुरुताऽऽदरं प्रतिदिनं धर्मेऽधविध्वंसिनि ॥ १२॥ भोगास्तुङ्गतरङ्गभङ्गचपलाः प्राणाः क्षिणध्वंसिनः, स्तोकान्येव दिनानि यौवनसुखं प्रीतिः प्रियेष्वस्थिरा । तत्संसारमसारमेव निखिलं बुद्धाऽऽत्मपापक्षये,8
लोकानुग्रहपेशलेन मनसा यत्नः समाधीयताम् ॥१३॥ ब्रह्मपुरन्दरसप्तसमुद्रा, अष्टकुलाचलदिनकररुद्राः। नष्टा यत्र विचित्रापायः, स्थास्यति तत्र कथं मम कायः ॥ १४ ॥ कदलीगर्भविचारासारस्तरुगिरिसागरनगरविहारः। न त्वं नाहं नायं लोकः, केन किमर्थं क्रियते शोकः ॥१५॥ दिवसरजन्यौ सायं प्रातः, शिशिरवसन्तौ पुनरायातः। कालः क्रीडति गच्छत्यायुर्विरमति नायमविद्यावायुः ॥ १६॥ आत्मसुखार्थ क्रियते भोगः, पश्चादेष शरीरे रोगः। रोगे जाते मरणं | शरणं, तदपि न मुञ्चन्ति पापाचरणम् ॥ १७ ॥ अजं कल्लं परं परारि पुरिसा चिंतंति अत्थसंपत्तिं । अंजलि कयं व तोयं गलंत जीअं न पिच्छन्ति ॥ १८ ॥ शोकापनयनसूक्तानि १७ ॐमिति पण्डिताः कुर्युरश्रुपातं च मध्यमाः। अधमाश्च शिरोधातं, शोके धर्म विवेकिनः ॥१॥ जातस्य हि ध्रुवं मृत्युर्बुवं
अद्य कल्यः परेचवि परारि पुरुषाश्चिन्तयन्त्यर्थसंपत्तिम् । अञ्जलिकृतं तोयमिव क्षरज्जीवितं न पश्यन्ति ॥ १८ ॥
CCCCCCCCC
4
॥१५॥
-
--
Jain Education intematonal
For Privale & Personal use only
www.jainelibrary.org