________________
60-6CROCOCC CCCACANOR
दुःखी, दुःखवत्यां च मातरि ॥७॥ गर्भे जीवो वसत्येवं, वासराणां शतद्वयम् । अधिकं सप्तसप्तत्या, दिवसाढेन च ध्रुवम् ॥ ८॥ पुरुषो दक्षिणे कुक्षौ, वामे स्त्री यमलौ द्वयोः । ज्ञेयं तूदरमध्यस्थं, नपुंसकमसंशयम् ॥९॥ जायमाणस्स जं
दुक्खं, मरमाणस्स जंतुणो । तेण दुक्खेण संतत्तो, न सरई पुव्वजाइयं ॥ १०॥ ता धीर मा विसीअसु इमासु ४ अइ अप्फप्पवेअणासु तुमं । को उत्तरि जलहिं निबुड्डए गुप्पई तीरी? ॥ ११॥ न परो करेइ दुक्खं नेव सुहं कोई है कस्सई देई । जं पुण सुचरिअ दुचरिअ परिणमइ पुराणयं कम्मं ॥ १२॥ तावच्चिअ होइ सुहं जाव न कीरइ पिओk
जणो कोवि । पिअसंगो जेण कओ दुक्खाण समप्पिओ अप्पा ॥ १३ ॥ अपकारिषु मा पापं, चिन्तयस्व कदाचन । स्वयमेव पतिष्यन्ति, कूल जाता इव द्रुमाः॥१४॥ मृत्योर्बिभेषि किं ? बाल !, स च जातं न मुञ्चन्ति । अजातं नैव गृह्णाति, कुरु यत्नमजन्मनि ॥ १५॥ चिरपरिचितेष्ववज्ञा न भवेत्प्रीतिरिति हि जनवादः । चिरतनशरीरनाशे नवतरलाभेऽपि किं भीतः ॥ १६ ॥ सत्यं मनोरमाः कामाः, सत्यं रम्या विभूतयः । किंतु मत्ताङ्गनापाङ्गभङ्गालोलं हि जीवि-1 तम् ॥ १७॥ महता पुण्यपण्येन, क्रीतेयं कायनोस्त्वया । पारं भवोदधेर्गन्तुं, त्वर यावन्न भिद्यते ॥ १८ ॥ लोकः पृच्छति मे वार्ता, शरीरे कुशलं तव । कुतः कुशलमस्माकमायुर्याति दिने दिने ॥ १९॥ संसारे संवसतां कुशलं किं
जायमानस्य यद् दुःखं, म्रियमाणस्य जन्तोः । तेन दुःखेन संतप्तः न मरति पूर्वजातिम् ॥१०॥ धीर! मा विषीद इमास्वत्यल्पवेदनासु त्वम् । क उत्तीर्य जलधि निबूडति गोष्पदतीरे ॥११॥ न परः करोति दुःखं नैव सुखं कोऽपि कस्यापि ददाति । य पुनः सुचरितं दुश्चरितं परिणमति पुरातनं कर्म ॥ १२ ॥२ तावञ्चैव भवति सुखं यावत् न क्रियते प्रियः जनः कोऽपि । प्रियसंगो येन कृतः दुःखेभ्यः समर्पितः आत्मा ॥ १३ ॥
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org