________________
सूक्तमुक्तावल्यां
RECARCIRCLEARCASEARN
सङ्गं हहा मूढधीः ॥ १३॥ तार्ण जीर्ण कुटीरं वृषनकुलकुलैः संकुलं धान्यशून्यं, काणा काली कुरूपा कटुरटनपरा दुःखसंबगेहिनी स्नेहहीना । दण्डी हण्डी च खण्डी श्रुतिविकलखरी द्वारि कोकूयमाना, जीवानां संपदेषा रमयति हृदयं ही|
|न्धिद्वारं महामोहचेष्टा ॥ १४॥
१३ श्लोअनुशास्तिसूक्तानि १४
काः १४ चिंतय रे जीव ! तए अन्नाणवसेण विवेगरहिएण । विअणाउ अमाणाउ नरएसु अणंतसो पत्ता ॥ १ ॥
| अनुशाबालस्स माइमरणं भजामरणं च जुव्वणत्थस्स । थेरस्स पुत्तमरणं तिन्निवि दुक्खाई गुरुआई ॥२॥ अच्छि
स्तिसंबंधिनिमीलणमित्तं नत्थि सुहं दुक्खमेव पडिबद्धं । नरए नेरइआणं अहोनिसं पच्चमाणाणं ॥ ३ ॥ जं नरए नेरइआने
द्वारं १४ दुक्खं पावंति गोअमा! तिक्खं । तं पुण निगोअमज्झे अणंतगुणिअं मुणेयव्वं ॥४॥ सूइहिं अग्गिवण्णाहिं,
श्लो. २३ है संभिन्नस्स निरंतरं । जावइअं गोअमा ! दुक्खं, गब्भे अट्टगुणं तओ ॥५॥ गर्भस्त्वधोमुखो दुःखी, जननीपृष्ठिसंमुखः । बद्धाञ्जलिर्ललाटे च, पच्यते जठराग्निना ॥ ६॥ असौ जागर्ति जाग्रत्यां, स्वपत्यां स्वपिति स्फुटम् । सुखिन्यां सुखवान्
चिन्तय रे जीव ! स्वया अज्ञानवशेन विवेकरहितेन । वेदनाः अमानाः नरकेषु अनन्तशः प्राप्ताः ॥१॥ बालस्य मातृमरणं भार्यामरणं च यौवनस्थस्य । स्थविरस्य पुत्रमरणं त्रीण्यपि दुःखानि गुरुकाणि ॥२॥ अक्षिनिमीलनमानं नास्ति सुखं दुःखमेव प्रतिबद्धम् । नरके नारकाणामहोनिशं पच्यमानानाम् ॥ ३॥ यत् नरके नेरयिकाः दुखं प्राप्नुवन्ति गौतम! तीक्ष्णम् । तत् पुनर्निगोदमध्ये अनन्तगुणं ज्ञातव्यम् ॥४॥ सूचीभिः अग्निवर्णाभिः, संभिन्नस्य निरन्तरम् । यावत् गौतम ! दुःखं, गर्भ अष्टगुणं ततः ॥५॥
-%2525-4-%D9%e0-34-%
॥ १३॥
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org