SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावल्यां RECARCIRCLEARCASEARN सङ्गं हहा मूढधीः ॥ १३॥ तार्ण जीर्ण कुटीरं वृषनकुलकुलैः संकुलं धान्यशून्यं, काणा काली कुरूपा कटुरटनपरा दुःखसंबगेहिनी स्नेहहीना । दण्डी हण्डी च खण्डी श्रुतिविकलखरी द्वारि कोकूयमाना, जीवानां संपदेषा रमयति हृदयं ही| |न्धिद्वारं महामोहचेष्टा ॥ १४॥ १३ श्लोअनुशास्तिसूक्तानि १४ काः १४ चिंतय रे जीव ! तए अन्नाणवसेण विवेगरहिएण । विअणाउ अमाणाउ नरएसु अणंतसो पत्ता ॥ १ ॥ | अनुशाबालस्स माइमरणं भजामरणं च जुव्वणत्थस्स । थेरस्स पुत्तमरणं तिन्निवि दुक्खाई गुरुआई ॥२॥ अच्छि स्तिसंबंधिनिमीलणमित्तं नत्थि सुहं दुक्खमेव पडिबद्धं । नरए नेरइआणं अहोनिसं पच्चमाणाणं ॥ ३ ॥ जं नरए नेरइआने द्वारं १४ दुक्खं पावंति गोअमा! तिक्खं । तं पुण निगोअमज्झे अणंतगुणिअं मुणेयव्वं ॥४॥ सूइहिं अग्गिवण्णाहिं, श्लो. २३ है संभिन्नस्स निरंतरं । जावइअं गोअमा ! दुक्खं, गब्भे अट्टगुणं तओ ॥५॥ गर्भस्त्वधोमुखो दुःखी, जननीपृष्ठिसंमुखः । बद्धाञ्जलिर्ललाटे च, पच्यते जठराग्निना ॥ ६॥ असौ जागर्ति जाग्रत्यां, स्वपत्यां स्वपिति स्फुटम् । सुखिन्यां सुखवान् चिन्तय रे जीव ! स्वया अज्ञानवशेन विवेकरहितेन । वेदनाः अमानाः नरकेषु अनन्तशः प्राप्ताः ॥१॥ बालस्य मातृमरणं भार्यामरणं च यौवनस्थस्य । स्थविरस्य पुत्रमरणं त्रीण्यपि दुःखानि गुरुकाणि ॥२॥ अक्षिनिमीलनमानं नास्ति सुखं दुःखमेव प्रतिबद्धम् । नरके नारकाणामहोनिशं पच्यमानानाम् ॥ ३॥ यत् नरके नेरयिकाः दुखं प्राप्नुवन्ति गौतम! तीक्ष्णम् । तत् पुनर्निगोदमध्ये अनन्तगुणं ज्ञातव्यम् ॥४॥ सूचीभिः अग्निवर्णाभिः, संभिन्नस्य निरन्तरम् । यावत् गौतम ! दुःखं, गर्भ अष्टगुणं ततः ॥५॥ -%2525-4-%D9%e0-34-% ॥ १३॥ Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy