________________
सूक्तमुक्तावल्यां
SCARSAAMANA
पुत्रस्यापि न विश्वसन्ति पितरः कष्टं युगं वर्तते ॥४॥ सर्वत्रोद्गतकन्दला वसुमती वृद्धिर्जडानां परा, जातं निष्कमलं जगत् सुमलिनैः प्राप्ता घनैरुन्नतिः। सर्पन्ति प्रतिमन्दिरं द्विरसनाः संत्यक्तमार्गो जनो, धिक्कष्टं कुनराधिपस्य च कलेर्वस्विरूपं तथा ॥५॥ तैस्तै|राधिभिः पीड्यमानः, पापाचारैस्तस्करैर्मुष्यमाणः । दुर्भिक्षात्ततॊ राजदण्डावसन्नश्चक्रारूढः साम्प्रतं जीवलोकः ॥ ६॥ राजा राक्षसरूपेण, शत्रुरूपेण मन्त्रिणः। संग्रहो व्याधिरूपेण, यः प्रयाति स जीवति ॥७॥ सीदन्ति सन्तो विलसन्त्यसन्तः, पुत्रा नियन्ते जनकश्चिरायुः। परेषु तोषः स्वजनेषु रोषः, पश्यन्तु लोकाः कलिकेलितानि ॥८॥ कलियुगमध्योत्पन्नाः कृतयुगमध्यानुसारिणः कस्मात् । इति कोपादिव कलिना पीड्यन्ते साधवः सततम् ॥ ९॥ उच्छिन्नविषयग्रामाः, स्थानादुच्चलितद्विजाः । सर्वत्र वलिभिः क्रान्ता, वृद्धनारीव भूरभूत् ॥१०॥ नष्टा श्रुतिः स्मृतिर्खप्ता, प्रायेण पतिता द्विजाः । अवसादश्च सन्मार्गे, हा वृद्धो वर्तते कलिः ॥ ११॥ दुःखसंबन्धिसूक्तानि १३
निर्विवेकतया बाल्यं, कामोन्मादेन यौवनम् । वृद्धत्वं विकलत्वेन, सदा सोपद्रवं नृणाम् ॥१॥ प्रातर्मूत्रपुरीपाभ्यां, मध्याहे क्षुत्पिपासया । सदा कामेन वाध्यन्ते, प्राणिनो निशि निद्रया ॥ २ ॥ गतसारेऽत्र संसारे, सुखभ्रान्तिः शरीरिणाम् । लालापानमिवाङ्गुष्ठे, बालानां स्तन्यविभ्रमः॥ ३ ॥ दिनमेकं शशी पूर्णः, क्षीणस्तु बहुवासरान् । सुखादुःखं सुराणामप्यधिकं का कथा नृणाम् ? ॥४॥ एकस्य दुःखस्य न यावदन्तं, गच्छाम्यहं पारमिवार्णवस्य । तावद् द्वितीयं समुपस्थितं मे, छिद्रेष्वना बहुलीभवन्ति ॥५॥ दुःखं स्त्रीकुक्षिमध्ये प्रथममिह भवे
पापफल द्वारं ११ श्लो.८ कलि द्वारं
१२ श्लो. ११ | दुःखसंविधिद्वा.१३ श्लो. १४
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org