SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्ता- त्ययेऽपि न हि साधुजनः स्ववृत्तं, वेलां समुद्र इव लयितुं समर्थः॥७॥ किं चित्रं ? यदि दण्डनीतिनिपुणो राजा पापत्यागवल्यां भवेद्धार्मिकः, किं चित्रं ? यदि वेदशास्त्रनिपुणो विप्रो भवेत्पण्डितः । तच्चित्रं यदि रूपयौवनवती साध्वी भवेत्कामिनी, द्वारं ९ तच्चित्रं यदि निर्द्धनोऽपि पुरुषः पापं न कुर्यात्पुनः॥८॥ पापी रूपविवर्जितः परुषवाग् यो नारकादागतस्तिर्यग्योनिसमा-18 न्यायसूक्तं गतश्च कपटी नित्यं बुभुक्षातुरः। मानी ज्ञानविवेकबुद्धिकलितो यो मर्त्यलोकागतो, यस्तु स्वर्गपरिच्युतः स सुभगः प्राज्ञः द्वारं १० कविः श्रीयुतः॥९॥ स्वर्गच्युतानामिह जीवलोके, चत्वारि नित्यं हृदये वसन्ति । दानप्रसङ्गो विमला च वाणी, देवा- श्लोकाः दार्चनं सद्गुरुसेवनं च ॥१०॥ १०-३ न्यायसूक्तानि १० निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु, लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् । अद्यैव वा मरणमस्तु युगान्तरे वा, न्यायात्पथः प्रविचलन्ति पदं न धीराः॥१॥ दुःखं वरं चैव वरं च भैक्ष्य, वरं च मौख्यं हि वरं रुजोऽपि । मृत्युः प्रवासोऽपि वरं नराणां, परं सदाचारविलवनं नो ॥२॥ सदाचारस्य धीरस्य, धीमतो दीर्घदर्शिनः । न्यायप्रवृत्तस्य सतः, सन्तु वा यान्तु वा श्रियः॥३॥ पापफलसूक्तानि ११ अनाज्यं भोज्यमप्राज्यं, विप्रयोगः प्रियैः सह । अप्रियैः संप्रयोगश्च, सर्व पापविजृम्भितम् ॥१॥ शिष्याणां हि गुरुः AGALLECRAAMADAR Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy