SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ धर्मे नियोजयेत् ॥ १३ ॥ मजं विसय कसाया निद्दा विगहा य पंचमी भणिआ। एए पंच पमाया जीवं पाडन्ति संसारे ॥१४॥ पापत्यागसूक्तानि ९ | अकर्त्तव्यं न कर्त्तव्यं, प्राणैः कण्ठगतैरपि । सुकर्त्तव्यं तु कर्त्तव्यं, प्राणैः कण्ठगतैरपि ॥ १॥ राजदण्डभयात्पापं, नाचरत्यधमो जनः। परलोकभयान्मध्यः, स्वभावादेव चोत्तमः ॥२॥ पापासक्ते चेतसि धर्मकथाः स्थानमेव न लभन्ते । नीलीरक्ते वाससि कुङ्कुमरागो दुराधेयः॥३॥ पुरुषः कुरुते पापं बन्धुनिमित्तं वपुनिमित्तं वा । वेदयते तत्सर्व नरकादौ पुनरसावेकः ॥ ४॥ यत्नेन पापानि समाचरन्ति, धर्म प्रसङ्गादपि नाचरन्ति । आश्चर्यमेतद्धि | मनुष्यलोके, क्षीरं परित्यज्य विषं पिबन्ति ॥ ५॥ धर्मस्य फलमिच्छन्ति, धर्म नेच्छन्ति मानवाः । फलं पापस्य नेच्छन्ति, पापं कुर्वन्ति सादराः॥६॥ पापं समाचरति वीतघृणो जघन्यः, प्राप्यापदं सघृण एव विमध्यबुद्धिः । प्राणा मयं विषयः कषायाः निद्रा विकथा च पञ्चमी भणिता । एते पञ्च प्रमादाः, जीवं पातयन्ति संसारे ॥१४॥ २ वत्त करंता वरसहि, रयणि &झबकि विहाइ । जइ धम्मक्खरु संभलइ, नयणे निद्द न माइ ॥१॥ कम्मेण व घरु वित्तसि, धम्मेण य परलोउ । जहिं नर सुत्ता जग्गमइ, तहिं नर आउ | न ओउ ॥ २ ॥ लाधालाहउ लजि प्रिय जइ किर दिहा च्यारि । किंकर किरतारह तणा बइसई लागजि बारि ॥३॥ जीव कडेवरु इम भणइ, मई हुं तई करि धम्मु । हुं माटी तुं रयणनिहि, हारि म माणुस जम्मु ॥ ४॥ चउदसपुवी आहारगा य मणनाणि वीयरागावि । हुंति पमायपरवसा तयणंतरमेव चउगइया ॥ ५॥ इति प्रत्यन्तरे न Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy