SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्ता वल्यां ॥ ८ ॥ Jain Education दयं च कामः । यावद्विवेकनिहताऽस्ति च मोहरात्रिर्निर्गच्छ संसृतिवनान्निभृतोऽङ्ग ! तावत् ॥४७॥ यावत्स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा, यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः । आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्, आदीप्ते भवने च कूपखननं प्रत्युद्यमः कीदृशः ? ॥४८॥ आयुर्वर्षशतं नृणां परिमितं रात्र्या तदधिकृतं तस्यार्द्धस्य कदाचिदर्द्धमधिकं वार्द्धक्य बाल्ये गतम् । शेषं रोगवियोगशोकमदनक्रोधादिभिर्व्याकुलस्यायुर्याति नरस्य तत्र कतमो यो धर्मकर्मक्षणः ? ॥ ४९ ॥ बालः प्रायो रमणाऽऽसक्तस्तरुणः प्रायो रमणीरक्तः । वृद्धः प्रायश्चिन्तामग्नस्तदहो धर्मे कोऽपि न लग्नः ॥ ५० ॥ निर्दन्तः करटी हयो गतजवश्चन्द्रं विना शर्वरी, निर्गन्धं कुसुमं सरो गतजलं छायाविहीनस्तरुः । रूपं निर्लवणं सुतो गतगुणश्चारित्रहीनो यतिर्निर्देवं भवनं न राजति तथा धर्म विना मानवः ॥ ५१ ॥ राज्यं निःसचिवं गतप्रहरणं सैन्यं विनेत्रं मुखं, वर्षा निर्जलदा धनी च कृपणो भोज्यं तथाऽऽज्यं विना । दुःशीला दयिता सुहृन्निकृतिमान् राजा प्रतापोज्झितः शिष्यो भक्तिविवर्जितो न हि विना धर्म नरः शस्यते ॥ ५२ ॥ तोयेनेव सरः श्रियेव विभुता सेनेव सुस्वामिना, जीवेनेव कलेवरं जलधरश्रेणीव वृष्टिश्रिया । प्रासादस्त्रिदशार्चयेव सरसत्वेनेव काव्यं प्रिया, प्रेम्णेव प्रतिभासते न रहितो धर्मेण जन्तुः कचित् ॥ ५३ ॥ १ जह निहिसंठिय पवहण इक्कावनभागसरिस गिहकज । बावन्नभागसरिसो जिणधम्मो होइ कायव्वो ॥ १ ॥ दिवसनिसाघडिमालं आऊसलिलं जिआण धितूणं । चंदाइच्चबद्दला काल रहहं भमाईति ॥ २ ॥ छायामिसेण कालो सयलजिआणं छलं गवेसंतो । पासं कहवि न मुंबइ ता धम्मे उज्जमं कुणह ॥ ३ ॥ कंमह बारं उड पडओ धम्मह मंडिअ देह । आपणसरिसी चोरडी तङ्कं किम सीखी एह ॥ ४ ॥ जे जिणधम्म बाहिरा ते जाणेवा चारि । For Private & Personal Use Only धर्मोद्यम द्वारं ६ श्लोकाः ३३-५३ ॥ ८ ॥ www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy