SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ श्लोकाद्य अधिकाराङ्कः श्लोकाङ्कः । श्लोकाचं अधिकाराङ्कः श्लोकाङ्कः अवद्यमुक्ते पथि ६८ अशोकवृक्षः सुर०६१ अबलोअइ गंथत्थं १०१ अश्वतरीणां गर्भः १२० अवलोअणेण ३४ अश्वप्नुतं माधव० १२७ अवश्यंभाविनो भावाः २१ अष्टमी अष्टकर्मान्ता अवश्यं यातारः १०१ अष्टषष्टिषु तीर्थेषु अवाप्य धर्मावलरं ६ अष्ट० यत्पुण्यं अविदितपरमानन्द० १०१ अष्टादशपुराणा० अविनीतो भृत्य० १२७ असत्यमप्रत्यय अविज्ञातविशेपत्य ११९ असमीक्ष्य तदादि अवंशपतितो राजा ८२ असर्वभावेन यदृच्छया ६४ | अव्यये व्ययमायाति ४८ असाधुः साधुर्वा ३८ अशक्यं रूपमद्रष्टुं ९७ असारस्य पदार्थस्य १२६ | अशनमात्रकृतज्ञः असौ जागर्त्ति जाग्रत्यां १४ AGSA6000 Curr09 ४०- r श्लोकाद्यं अधिकारातः श्लोकाङ्कः असंखया थीनर० ९४ असंख्याः परदोषज्ञाः २९ असंख्यैरपि नात्मीयैः २७ असंभाव्यं न वक्तव्यं ७४ अस्ति जलं जलराशौ १३ अस्मान विचित्रवपुष० १२६ अस्माभिश्चतुरम्बु० ३४ अहह गृही व नु १४ अहिंसासंभवो धर्मः ७१ अहो अपूर्व चरितं १२० अहो अहीनामपि १२० अहो खलभुजङ्गस्य ३१ अहो ध्यानस्य माहात्म्यं १०७ Jain Education a l For Private & Personal use only M ainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy