SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ सूकमुक्कावल्यां अकारादिक्रमः ॥ ९७॥ SACCORDAR । श्लोकाद्यं अधिकारातः श्लोकाङ्कः । श्लोकाद्य अधिकारातः श्लोकाङ्कः श्लोकाद्य अधिकाराङ्कः श्लोकाङ्क: अभालस्य भाले ५३ अयशः प्राप्यते अर्था नराणां १२८ अभूमिजमनाकाशं ११८ अयुक्तो गुणयुक्तस्य १२६ अर्थानामर्जने अभूषितो गृहाद्याति १२३ अये चेतोमत्स्य०. ९८ अर्धाङ्गलपरीणाह. ७४ अभ्यक्तोऽपि विलिप्तो० १५ अयं निजः परो वेति २७ अर्हद्भक्तिमतां अभ्यस्तैः किमु पुस्तकैः १०६ अयं पटश्छिद्रशतैः अलसा होइ अकजे अभ्रच्छाया तृणा० १२७ अरिहंतनमुक्कारो अलसोऽनुपायवेदी अमरनरेसरसुक्खं ५९ अलसो मन्दबुद्धिश्च ४५ | अमुत्र भविता यत्ते २१ अरिहंतो असमत्थो अलिअं जंपेइ जणो १२२ अमृतं शिशिरे वह्नि० ३४ अरिहंतेसु अ रागो अल्लो सुक्को य दो छूढा ९७ अमेध्यपूर्णे कृमि० १५ ७ अरैः संधार्यते १२० २४ अलङ्करोति हि अमेध्यमश्नाति अर्काः किं फल० ३३ अलङ्कारोऽप्यलं ३९ | अम्बा तुष्यति न अर्थनाशं मनस्तापं १२७ अवगच्छति मूढ०१७ अयमवसर उप० | अर्थातुराणां न भयं १२७ ७० ! अवगणइ दोसलक्खं ॥९७॥ २६ Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy