SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ - - सूक्तमुक्का-४ वल्यां - ॥ ९८॥ श्लोकाद्यं अधिकाराङ्कः श्लोकाङ्क: अहो पश्यतां दानजा ८६ अहो बत विचित्राणि ८२ अहो राहुः कथं क्रूर० ३१ अहो सुसदृशी वृत्ति० ३१ साअहो संसारजातस्य ९९ अहो वा हारे वा अहंकारे सति प्रौढे ४४ ३ अक्षरद्वयमभ्यस्तं ९१४ अक्षतैरुज्ज्वलैः स्थालं ६२ | अक्षुद्रो रूपसौम्यो अज्ञातकुलशीलस्य ३२ | अज्ञानतिमिरान्धस्य ६८ अज्ञानभावानुपयोग० ४१ ans-smo ALLAMMAR श्लोकायं अधिकाराङ्कः श्लोकाङ्कः अज्ञानं खलु कष्टं ४३ १० अतः सुखमाराध्यः ४७१ आ आः कष्टं प्रतिपालय १७ आः किं सुन्दरि! सुन्दरं १३ आकड्डिऊण नीरं ८९ आकाङ्कितानि जन्तूनां ८० आकारैरिङ्गितैर्गत्या ३६ आक्रोशितोऽपि सुजनो २८ आतुभ्यः किं खलैतिं ३१ आगमवेद पुराण रे १२६ आगिमठाणं जोइ १२६ आचार्येषु नरे धूर्ते ११५ १ लोकायं अधिकाराङ्क: श्लोकाङ्ककारादिआचारः कुलमाख्याति १२७ क्रमः आजन्मसिद्धं कौटिल्यं ३१ आजम्मेणं तु जं पावं ९४ आत्मसुखार्थ क्रियते १६ आत्मानं कुपथेन १०२ आतुरे वित्तहरणं ११८ आतुरे व्यसने प्राप्ते १३० आदर्शप्रतिबिम्बिते ५५ आदाय वारि परितः ८५ आदित्यस्य गतागतैः आदिमध्यनिधनेषु० ३४ आनन्दमधुरा दृष्टि० २६ ॥ आनन्दाभूणि रोमाञ्च: १२७ - -- - ९८॥ HD Jain Educati o nal c For Private & Personal use only Gaw.jainelibrary.org -
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy