SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ वल्यां SAMACOCONCOM मच्चू अ॥१६॥ भव सघलु कमाइड, केसउ आविउं भागि ? । गाडं भरिउ लक्कुडां, खोखरि हंडी आगिं॥१७॥ याति धर्मोद्यम कालो गलत्यायुः, क्षीयन्ते च मनोरथाः। सुकृतं न कृतं किञ्चित् , सतां संस्मरणोचितम् ॥ १८॥ धर्मादधिगतैश्वर्यो, द्वारं ६ धर्ममेव निहन्ति यः। कथं शुभगतिर्भावी? स स्वामिद्रोहपातकी ॥ १९॥ यस्य त्रिवर्गशून्यानि, दिनान्यायान्ति यान्ति श्लोकाः च । स लोहकारभस्त्रेव, श्वसन्नपि न जीवति ॥२०॥ नान्तकस्य प्रियः कश्चिन्न लक्ष्म्याः कोऽपि वल्लभः । नाप्तो जरायाः ३-३२ कोऽप्यस्ति, यूयं तदपि सुस्थिताः ॥२१॥ अङ्कस्थाने भवेद्धर्मः, शून्यस्थानं ततः परम् । अङ्कस्थाने पुनभ्रष्टे, सर्व शून्यमिदं भवेत् ॥२२॥ यथा बिन्दुनिपातेन, क्रमशः पूर्यते सरः। स हेतुः सर्वविद्यानां, धर्मस्य च धनस्य च ॥ २३ ॥ न निमित्तद्विषां क्षेमो, नायुर्वैद्यकविद्विपाम् । न श्रीनीतिद्विषामेकमपि धर्मद्विषां न तु ॥ २४॥ धर्मशोकभयाहारनिद्राकामकलिक्रुधः। यावन्मात्रा विधीयन्ते, तावन्मात्रा भवन्त्यमी ॥ २५ ॥ यत्नः कामार्थयशसां, कृतोऽपि विफलो भवेत् । धर्म कर्मसारमम्भसंकल्पोऽपि न निष्फलः ॥ २६ ॥ धर्मो जगतः सारः सर्वसुखानां प्रधानहेतुत्वात् । तस्योत्पत्तिर्मनुजात्सारं ४ तेनैव मानुष्यम् ॥ २७ ॥ स्फुरत्कोटिगुणं धर्म, प्राप्य मुञ्चन्ति योऽल्पधीः । तस्याधो धरणौ पातः, शरस्येव शरीरिणः ॥ २८॥ त्यज दुर्जनसंसर्ग, भज साधुसमागमम् । कुरु पुण्यमहोरात्रं, स्मर नित्यमनित्यताम् ॥ २९ ॥ विलम्बो नैव कर्त्तव्य, आयुर्याति दिने दिने । न करोति यमः क्षान्ति, धर्मस्य त्वरिता गतिः ॥ ३० ॥ यावच्चित्तं च वित्तं च, यावदुसहते मनः। तावदात्महितं कुर्याद्धर्मस्य त्वरिता गतिः ॥ ३१ ॥ स्थैर्य सर्वेषु कार्येषु, शंसन्ति नयपण्डिताः। बह्वन्तरा-18 यविघ्नस्य, धर्मस्य त्वरिता गतिः ॥ ३२॥ प्रथमे नार्जिता विद्या, द्वितीये नार्जितं धनम् । तृतीये नार्जितो धर्मश्चतुर्थे किं C-AAMACHAR ७ ॥ Jain Education international For Privale & Personal use only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy