SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ सुराज्यं लभ्यन्ते पुरवराणि रम्याणि । न हि लभ्यते विशुद्धः सर्वज्ञोक्तो महाधर्मः ॥ ३॥ कृत्याकृत्यविभागस्य, ज्ञातारः स्वयमुत्तमाः। उपदेशे पुनर्मध्या, नोपदेशे नराधमाः ॥ ४ ॥ उत्तमाः सुखिनो वोध्या, दुःखिनो मध्यमाः पुनः । सुखिनो दुःखिनो वापि, बोधमर्हन्ति नाधमाः॥५॥ भवकोटीदुष्पापामवाप्य नृभवादिसकलसामग्रीम् । भवजलधियानपात्रे धर्मे यत्नः सदा कार्यः॥ ६॥ व्याकुलेनापि मनसा, धर्मः कार्यो निरन्तरम् । मेढीबद्धोऽपि हि भ्राम्यन् , घासनासं करोति गौः॥७॥ भवन्ति भूरिभिर्भाग्यधर्मकर्ममनोरथाः। फलन्ति यत्पुनस्ते तु, तत्सुवर्णस्य सौरभम् ॥८॥ प्रतिजन्म यदभ्यस्त, जीवैः कर्म शुभाशुभम् । तेनैवाभ्यासयोगेन, तदेवाभ्यस्यते पुनः॥९॥ चत्वारः प्रहरा यान्ति, देहिनां गृहचेष्टितैः । तेषां पादे तदर्धे वा, कर्तव्यो धर्मसंग्रहः ॥१०॥ अन्नासत्ते पिम्म पामि मई अणुजमो धम्मे । मा दिज दिव्व! कहमवि जइ रुट्ठो होसि सयवारं ॥ ११॥ अनित्यानि शरीराणि, विभवो नैव शाश्वतः। नित्यं संनिहितो मृत्युः, कर्त्तव्यो धर्मसंग्रहः ॥ १२॥ उत्थायोत्थाय बोद्धव्यं, किमद्य सुकृतं कृतम् ?। आयुषः खण्डमादाय, रविरस्तमयं गतः ॥ १३ ॥ जानाति यजीवति नैव देही, सम्बन्धिनो वेत्ति च मृत्युमाप्तान् । स्वं ग्रस्यमानं जरसाऽवगच्छन्न दुर्मतिधर्ममतिस्तथाऽपि ॥ १४ ॥ धर्मार्थकाममोक्षाणां, यस्यैकोऽपि न विद्यते। अजागलस्तनस्येव, तस्य जन्म निरर्थकम् ॥ १५॥ मा सुअह जग्गिअन्वे, पलाइअब्बंमि कीस बीसमह ? । तिन्नि जणा अणुलग्गा रोगो अ जरा य अन्यासक्ने प्रेम पापे मतिरनुद्यमो धर्मे । मा दा देव! कथमपि यदि रुष्टो भवसि शतवारान् ॥ ११॥ २ मा स्वपिहि जागरितव्ये पलायितव्ये किं विनाम्यत । त्रयो जनाः अनुलग्नाः, रोगश्च जरा च मृत्युश्च ॥ १६ ॥ Jain Education a l For Privale & Personal use only R ww.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy